________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
त्रिस्पृशैकादशी चैव दशम्या संयुता सदा । नोपोष्या तासु संक्षेपोदशमी नियमास्तथा । एकादश्याञ्च सङ्कल्पः श्रीशपूजाविवेचनम् । षट्त्रिंशदुपचारादिजपपर्वनिरूपणम् । द्वादशीनियमस्तद्ददुपवाससमर्पणम् । पारणायास्तथा कालः सङ्कटे जलपारणम् । तुलसीमहिमा तत्र तथा रुद्राक्षधारणम् । स्वदत्तदेवनैवेद्याद्युपयोगः स्त्रिया स्तथा । श्राद्धपिण्डादनन्तत्र कूपादित्यागयागता । त्यक्तुस्तत्रोपयोगश्च रजः सुतकि नोर्व्रतम् । उपवासानुकल्पश्च तथैवोहव्यवस्थितिः । एकभक्तं तथा नक्त' हृविष्यद्रव्यनिर्णयः । विनधान्यस्य भचत्वं प्रातिनिध्यविवे चनम् । चान्द्रायणादौ ग्रासानां परिसंख्याव्यवस्थितिः । पारस यानियमः पानेत्वपामनशनाशनम् । व्यवस्था शयनादीनां संकथ्यन्ते जगत्पतेः ।
अथ एकादशीव्रतम् । तत्र वराहपुराणम् । 'एकादश्यां निराहारो यो भुङ्क्ते दादशीदिने । शुक्ले वा यदि वा कृष्णे तदुद्व्रतं वैष्णवं महत्' । महत्त्वमाह । 'यदीच्छेहिष्णुना वासं पुत्त्रसस्पदमात्मनः। एकादश्यां न भुञ्जीत पचयोरुभयोरपि' | एतद्दिन् सुघोराणि हन्ति पापानि पार्थिव। योग्टहीत्वा व्रतं मोहादेकादशौदिने नरः । न समापयते तस्य गति: पापीयसौ भवेत् । अत्र 'एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः । इति भविष्यपुराणे उपवासप्रदान्निराहारपदं नैकादशौकाल मात्राभोजनपरम् । किन्तु तद्युक्ता होरात्राभोजनपरम् । तत्रैवोपवासपदव्यवहारात् । न च वैपरीत्यम् । उपवासपदस्याहाराभावमात्रपरत्व े लचणाप्रसङ्गात् । निराहारपदस्योपवासपरत्व े तु न लक्षणा सामान्यशास्त्रस्य विशेषतात्पय्यैकत्वात् । तथाच कात्यायनः । 'नित्योपवासी यो मर्त्यः सायं प्रातर्भुजिक्रियाम् । सन्त्यजेन्मतिमान् विप्रः संप्राप्ते हरि
For Private and Personal Use Only