SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । प्रणम्य सच्चिदानन्दं परमात्मानमौखरम् । मुनीन्द्राणा स्मृतेस्तत्त्व वक्ति श्रीरघुनन्दनः । अज्ञानतिमिरध्वंसिहरिपाद नखत्विषम् । नत्वा वच्मि तत्र तत्त्वमेकादशीव्रतादिषु । एकादशीव्रतं तत्र कलजन्यायनिर्णयः। पुण्य काले तु संक्रान्तेविधिवत्प्रतिषेधनम्। व्रतस्य लक्षणं तत्र ग्रहसम्माजनं तथा। वैदिके कर्ममात्रे च नारायणनतिस्मृती। विष्णुनामादिसाङ्गाथे तथाच्छिद्रावधारणम्। ओं तत्मदितिनिर्देशः कर्मणां प्राग्भवेत् व्रतम्। कङ्कल्पविषयो नित्यं काम्यञ्चैकादशीव्रतम्। वृद्धिश्राइस्य विषय उपवाससमन्वयः। दयादिलक्षणान्यत्र व्रते गन्धादिवर्जनम्। ऋतौ व्रते स्त्रोगामित्वं श्राद्धाहे न च तद्भवेत्। चतुर्थाहपरित्याग: प्रशस्तसुतकाणिः । एकादशी. भोजने तु निन्दानित्यत्वसाधकम्। नित्य सदादिविखजिदयावज्जीवनयौ तथा। अशक्तौ मनसा कर्मनित्यात् पापक्षयादिकम् । एकादशीव्रतफलं रात्रिसत्रनयस्तथा । न्यायः संयोगपार्थक्य वृद्धिवादस्य नित्यता। एकस्य नित्यकाम्यत्वे योषित्श्राद्धविवेचनम्। अपिण्ड कमघाशाहात् पक्षश्राद्धान्तरं न च । पार्वणासनदानादौ ये चात्रत्वेति निर्णयः। पर्य्यदासस्तथा मायमुषाद्यघटिकास्तथा। उपवासाधिकारी च कृष्णाया. मधिकारिता। वैष्णवानां सपुत्त्राणां तत्र वैषणवलक्षणम् । नित्योपवासे रव्यादिदोषाभाव उपोषणम्। सप्तवारेष्वथा यः पिटशेष उपोषणे। पूर्णतिथिखरूपच्च पूर्णकादशिका तथा। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy