________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशौंतत्त्वम् । मतो निषेधविधावधिकारायावत्कालमेव तस्यां तस्य निवृत्तिः। न हि कलचभक्षणाट्यत: कुतश्चित् कारणावि. वृत्तस्य निषेधानुपालनं सकहत्तमिति कलचभक्षणनिषेधो न पुनस्तं निवर्तयति किन्तु भक्षणप्रहत्तिमत्तामात्रमधिकारि. विशेषणं यदा यदा भवति तदा तदा एव निषेधविधिरपितं निवर्तयति। न हि कलञ्जस्य भक्षणमुपक्रम्य यावत् कालं तद्भक्षयति। अतस्तदितरकाल निवृत्तिः सिद्धेवेति भवति विफलोविधिः । ननु नासौ निवृत्तिरप्रवृत्तस्य निवृत्त्यनुपपत्तेः । सत्यं प्रवृत्त्य पाधिना विनाशं प्राप्सान् प्रागभाव एव प्रकृत्तिनिराकरणात् साध्यमानोनिहत्तिरुचते। न तु प्रत्तिरपि साध्यतयोपदिश्यते किन्तु रागप्राप्तप्रवृत्तिमतएव निषेधविधा. वधिकारः । यत्तु 'मनसा तु प्रवृत्तस्य भूतचेष्टावतोऽपि वा। यदनागतभावस्य वर्जनं तन्निवर्तन' इति। अत्रापिशब्दन अप्रवृत्तमात्रसमुच्चयान्न विरोधः भूतचेष्टावत इति। 'भूतं मादौ पिशाचादौ जन्ती लो त्रिषचिते। प्राप्ते वृत्ते समे सत्वे देवयोन्यन्तरे तुना इति मेदिन्युक्तेः । भूते प्राप्त निषेध्ये चेष्टाव च इत्यर्थः। ततश्च प्रागभाव एव कालान्तरसम्बन्धितया साध्यत्वेनोपदिश्यते । प्रागभावश्चानादिसंसर्गाभावमात्रघर: स च अप्रवृत्तस्य भक्षण कारणमननुतिष्ठतः सिद्धत्येव। तस्मात् सकक्रियापर्यवसायित्व विफलोविधिः। कादाचिकाकर. णस्य निषेधमन्तरेणापि प्राप्तः । न च स्वर्गकामादिवत् साध्य तया प्रवृत्तिमकत्र्तकत्वमप्यङ्ग विषयमावाननुष्ठानाधीनसिद्ध त्वानिषेधनियोगानामिति कर्त्तव्यता काझाविरहात् अतएव शचित्वमपि तत्र नाङ्गम्। तस्मानिषेधविधिषु काकवन्तोदेवदत्तस्य रहा इत्यादिवत्तटस्थत्व नाधिकारिविशेषणीभूतायाः प्रहत्तेर्यावल्कालमनुवृत्तिस्तावत्कालमेव निवृत्तौ साफल्यं पुन.
For Private and Personal Use Only