SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौंतत्त्वम् । मतो निषेधविधावधिकारायावत्कालमेव तस्यां तस्य निवृत्तिः। न हि कलचभक्षणाट्यत: कुतश्चित् कारणावि. वृत्तस्य निषेधानुपालनं सकहत्तमिति कलचभक्षणनिषेधो न पुनस्तं निवर्तयति किन्तु भक्षणप्रहत्तिमत्तामात्रमधिकारि. विशेषणं यदा यदा भवति तदा तदा एव निषेधविधिरपितं निवर्तयति। न हि कलञ्जस्य भक्षणमुपक्रम्य यावत् कालं तद्भक्षयति। अतस्तदितरकाल निवृत्तिः सिद्धेवेति भवति विफलोविधिः । ननु नासौ निवृत्तिरप्रवृत्तस्य निवृत्त्यनुपपत्तेः । सत्यं प्रवृत्त्य पाधिना विनाशं प्राप्सान् प्रागभाव एव प्रकृत्तिनिराकरणात् साध्यमानोनिहत्तिरुचते। न तु प्रत्तिरपि साध्यतयोपदिश्यते किन्तु रागप्राप्तप्रवृत्तिमतएव निषेधविधा. वधिकारः । यत्तु 'मनसा तु प्रवृत्तस्य भूतचेष्टावतोऽपि वा। यदनागतभावस्य वर्जनं तन्निवर्तन' इति। अत्रापिशब्दन अप्रवृत्तमात्रसमुच्चयान्न विरोधः भूतचेष्टावत इति। 'भूतं मादौ पिशाचादौ जन्ती लो त्रिषचिते। प्राप्ते वृत्ते समे सत्वे देवयोन्यन्तरे तुना इति मेदिन्युक्तेः । भूते प्राप्त निषेध्ये चेष्टाव च इत्यर्थः। ततश्च प्रागभाव एव कालान्तरसम्बन्धितया साध्यत्वेनोपदिश्यते । प्रागभावश्चानादिसंसर्गाभावमात्रघर: स च अप्रवृत्तस्य भक्षण कारणमननुतिष्ठतः सिद्धत्येव। तस्मात् सकक्रियापर्यवसायित्व विफलोविधिः। कादाचिकाकर. णस्य निषेधमन्तरेणापि प्राप्तः । न च स्वर्गकामादिवत् साध्य तया प्रवृत्तिमकत्र्तकत्वमप्यङ्ग विषयमावाननुष्ठानाधीनसिद्ध त्वानिषेधनियोगानामिति कर्त्तव्यता काझाविरहात् अतएव शचित्वमपि तत्र नाङ्गम्। तस्मानिषेधविधिषु काकवन्तोदेवदत्तस्य रहा इत्यादिवत्तटस्थत्व नाधिकारिविशेषणीभूतायाः प्रहत्तेर्यावल्कालमनुवृत्तिस्तावत्कालमेव निवृत्तौ साफल्यं पुन. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy