SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । निमित्तान्तरवन्न सक्दनुष्ठानेनैव शास्त्रार्थसिद्धिः। नैमित्तिकश्राद्धादावमावास्वावच्छिन्नजीवनस्याधिकारिविशेषणस्यैकत्वात् सककरणेनैव शास्त्रस्य सफलकत्व नैकामावास्यायामेव पुनः पुनः क्रियया तथात्व विधिगौरवापत्तेः। न हि तत्र सक्कत्करणमेव शास्त्र विना सिध्यति। अतएव स्मृतिः। 'यथाब्देनाब्दिकं कर्म मासेनैव च मासिकम्। न्यूनाधिकं न कर्तव्यं नचैकत्र क्रियाइयम्'। एकस्याः क्रियाया एकदा वारहयविधानं न युक्तमिति हलायुधः। 'अमावास्याभेदे पुनस्तदवच्छिन्न जौवनभेदादधिकारावृत्त्या शास्त्रार्थोऽप्यावर्त्तते इत्येतत् न्यायमूलमेव व्याख्या वचन दयं जीमूतवाहनेन लिखितं यथा। 'निमित्त कालमादाय वृत्तिविधिनिषेधयोः । तत्र पूज्ये विधेत्तिनिषेधः कालमानके। तिथीनां पूज्यता नाम कर्मानुष्ठानतो मता। निषेधस्तु निवृत्त्यात्मा कालमाज मपेक्षते'। पूज्ये युग्मादिनेति शेषः । कालमाधवीये वृद्धगर्गः। 'निमित्तं कालमादाय वृत्तिर्विधिनिषेधयोः। विधि: घूज्य तिथौ तत्र निषेधः कालमानके। तिथीनां पूज्यता जाम कर्मानुष्ठानतो प्रता। निषेधस्तु निवृत्त्यात्मा कालमानमपेक्षते'। रविसंक्रान्तौ तु तदुपललितपुण्यकाल एव ग्राह्योविधिवनिषेधेऽपि। कालान्तरकल्पने गौरवाहचनाभावाच । मंक्रान्त्य पवासस्य व्रतत्वेन भावरूपत्वातटितवादा उभय. थापि तत्र पूज्य विधेत्तिरित्यनेन पुण्य कालयुक्ताहोरात्रकर्तव्यता एवमेव गुरुचरणाः । प्रत्युत एकास्मिन् काले विधयप्रतिषेध्ययोः पुण्यपापयोः प्रतिपादक कामधेनुनयतकालिकाका ल्पतरुक्कत्य-चिन्तामणिहेमाद्रिवाचस्पतिमिश्रतिदेवीपुराणम् । 'अतीतानागतो भोगो नाशः पञ्चदश स्मृताः । सान्निध्यन्तु भवेतत्र ग्रहाणां संक्रमे रवेः। व्यवहारो भवेल्लोके चन्द्रसूर्योप For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy