SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। लक्षितः। काले विकल्पते सर्वं ब्रह्माण्डं सचराचरम् । पुखपापविभागेन फलं देवी प्रयच्छति। एकधापि कृतं तस्मिन् कोटि कोटिगुणं भवेत्। धर्माद्विवईते यायूराज्य पुत्रसुखादि च। अधर्मायाधिशोकादिविषुवायनसनिधी। विधु: वेषु च यहत्तं जप्तं भवति चाक्षयम्। एवं विष्णुपदे चैव षड़शौतिमुखेषु च'। भोगोव्याप्तिः सूक्ष्मसंक्रमणकालसन्नि. धाने पुण्यतमत्वमिति यावदिति कल्पतरूः। वस्तुतस्तु भुज्यत इति भोगोभोग्यः रविसंक्रमणे। अतीतानागत: कालोभोग्यस्तनिमित्तपुण्य पापजननयोग्य इति यावत्। अत. एव 'पुण्यपापविभागेन फलमिल्य पसहृतम्। यत्तु 'अईरात्र व्यतीते तु संक्रान्तिर्यदहर्भवेत् । पूर्व व्रतादिकं कुर्यात् परेयुः स्नानदानयोः' इति तत् 'उपोथैव च संक्रान्त्यां वात्वा योऽभ्यर्चयेद्रविम् । स्नातः पञ्चोपचारेण सकामफलमान यात् । इति भीमपराक्रमौयैकवाक्यतया परदिवसीयखानदाननिमित्तकं प्राग्दिनोपवाससंयमरूपव्रतादिपरम्। अन्यथा प्रागुताविरोधापत्तेः। स कालः कियानित्याह। नाड्यः पञ्चदशति उभयतः पञ्चदशदण्ड पुण्यत्व दिवा विष्णुपदौविषयमिति तिथितत्वे वक्ष्यते। सान्निध्यमित्यादिना तस्यैव कालस्य स्तुतिः। विकल्पते स्वभावात् प्रचवते। देवी संक्रान्तिकालस्वरूप संक्रान्त्य पक्रमे देवीपुराण एव। 'समायनमृतु. सः पक्षोहश्च क्रमेण तु । स्थूलसूक्ष्मविभाजन देवी सर्वगताविभो' इत्यभिधानात्। 'कलाकाष्ठादिरूपेण परिणामंप्रदायिनी' इति मार्कण्डेयपुराणाच। तस्मादमावास्यायां हरितमपि न छिन्यादित्यादेनिषेधविधित्वेन कलञ्जभक्षणन्यायात यावत् कालभावित्वं निराहारस्य तु वैधोपवासरूपत्वात् व्रतरूपत्वाच न तदवसरः तयोर्भावघटितत्वात् । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy