________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्त्वम् ।
५८५
वरुणस्योत्तरे भागे मरुतां स्थानमुच्यते। वसन: स्पर्शनो वायुरनिलो मारुतस्तथा। प्राणः प्राणेश जौवौ च मरुतोऽष्टौ प्रकीर्तिताः। घटस्योत्तरभागे तु दुर्गामावाहयेद् बुधः । एतासां देवतानाञ्च स्वनाम्ना पूजनं विदुः' । विशेषमाह ब्रह्मपुराणम्। 'प्रोङ्कारादिसमायुक्तं नमस्कारान्त कीर्तितम् । खनाम सर्वसत्वानां मन्त्र इत्यभिधीयते। अनेनैव विधानेन गन्धपुष्पे निवेदयेत्। एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु'। मन्त्र इत्यभिधानाटनेनैवेत्येवकारश्रुतेश्च इदं द्रव्यम् ओम् अमुकाय नम इति योज्य' न तु धर्मायाय प्रकल्पयामि नम इति मिताक्षरोक्त प्रमाणाभावादनन्वयाच्च । पितामहः । 'भूषावसानं धर्माय दत्त्वा चाादिकं कमात्। अादि पवादङ्गानां भूषान्तमुपकल्पयेत्। गन्धादिकां नैवेद्यान्तां परिचयां प्रकल्पयेत्'। एतत् सर्वं प्राविवाकः कुर्यात् यथा 'प्राविवाकस्ततो विप्रो वेदवेदाङ्गपारगः। श्रुतव्रतोपपनश्च शान्तचित्तो विमत्सरः। सत्यसन्धः शुचिर्दक्ष: सर्वप्राणिहिते रतः। उपोषित: शुद्धवासाः कृतदन्तादिधावनः । सर्वासां देवतानाञ्च पूजां कुर्याद् यथाविधि'। रक्तपुष्पगन्धादौनाह नारदः। 'रक्तैर्गन्धैश्च माल्यैश्च धूपदीपाक्षतादिभिः । अर्चयेत्त धटं पूर्व तत: शिष्टांश्च पूजयेत्'। धटं धर्म तथाच विष्णुनारदौ 'धर्मपर्यायवचनं धट इत्यभिधीयते'। शिष्टानिन्द्रादीन्। अविशेषात् सर्वत्र रक्तान्वयः। मिताक्षरायान्तु धर्म पूजन एव रक्तावनियमः । तथा 'चतुर्दितु ततो होमः कर्तव्यो वेदपारगैः। श्राज्येन हविषा चैव समिद्भिोमसाधनैः। सावित्रया प्रणवेनैव स्वाहान्तेनैव होमयेत्'। तेन प्रणवादिकां गायत्रीमुच्चार्य पुनः स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयादिति मिताक्षरा।
For Private and Personal Use Only