________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८४
दिव्यतत्त्वम् ।
जायते क्वचित् । ततच प्राड्विवाकः पूर्वं कार्य्यं पृच्छेत निवेदितञ्च विवेचयेत् ततोऽभियुक्त तोलयित्वाऽवता धर्मावाहनादि कुय्यात् । पितामह: 'एह्य ेहि भगवन् धर्म दिव्ये ह्यस्मिन् समाधिश | सहितो लोकपालैश्च वखादित्यमरुणैः ।
वाह्य च धटे धर्मं पश्चादङ्गानि विन्यसेत्' । अङ्गानि परिवारदेवता । 'इन्द्र पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा । वरुणं पश्चिमे भागे कुबेरमुत्तरे तथा । अग्न्यादिलोकपालांच कोणभागेषु विन्यसेत् । इन्द्रः पौतो यमः श्यामो वरुणः स्फटिकप्रभः । कुवेरस्तु सुवर्णाभो वह्निश्वापि सुवर्णभः । तथैव निर्ऋतिः श्यामो वायुर्धूम्रः प्रशस्यते । ईशानस्तु भवेत् शक्तोऽनन्तः शुक्ल एव च । ब्रह्मा चैव भवेद्रक्त एवं ध्यायेत् क्रमादिमान् । इन्द्रस्य दक्षिणे पार्श्वे वसूनावाहयेद बुधः । धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः । प्रत्यूषच प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः । इन्द्रेशानयोर्मध्ये आदित्यानां च तथायनम् । धाताय्र्यमा च मित्रश्च वरुणोऽ' शुभगस्तथा । इन्द्रो विवखान् पूषा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यतः ' । अजघन्य इति विष्णोर्विशेषणम् जघन्यत इति पश्चात् । ' इत्येते द्वादशादित्या मनुना परिकीर्त्तिताः । अग्नेः पश्चिमभागे तु रुद्राणामयनं विदुः । वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः । आजैकपादोहिनः पिनाकी चापराजितः । भुवनाधोश्वरश्चैव कपाली च विशां यतिः । स्थाणुर्भवश्च भगवान् रुद्राश्चैकादश स्मृताः । महायथाविशांपतिर्भगवांश्चेति विशेषणानि । 'प्रेतंश रक्षसोर्मध्ये मातृस्थानं प्रकल्पयेत् । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्रौ चामुण्डा गणसंयुता' । गणसंयुतो विशेषणं 'निॠ तेरुत्तरे भागे गणेशायतनं विदुः ।
For Private and Personal Use Only