SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । मृत्तिकोपरि तथा 'तोरणे च तथा कार्य्यं पार्श्वयोरुभयोरपि । घटादुञ्चतरे स्यातां नित्यं दशभिरङ्गुलैः । श्रवलम्बी व कर्त्तव्यौ तोरणाभ्यामधोमुखौ । मृण्मयौ सूत्रसम्बन्धी घटमस्तक चुम्बिती । प्राझ खो निश्चलः कार्यः शुचौ देशे घटस्तथा' नारद: 'शिक्यदयं समासाद्य घटकर्कटयोर्ह दम् । एकत्र शिको पुरुषमन्यत्र तुलयेच्छिलाम्' । पितामह: 'प्राङ्नखान् कल्पयेहर्भान् शिक्ययोरुभयोरपि । पश्चिमे तोलयेत् कर्त्तनन्यस्मित् मृत्तिकां शुभाम् । पिटकं पूरयेतस्मिन् इष्टकाग्रवपांशुभिः' । अत्र मृत्तिकेष्टकाग्रावपांशूनां विकल्प: 'परीक्षका नियोक्त यास्तुलामानविशारदाः । वणिजो हेमकाराश्च कांस्यकारास्तथैव च । काय्यैः परोक्ष के र्नित्यमवलम्ब समो घटः । उदकञ्च प्रदातव्य' घटस्योपरि पण्डितैः । यस्मिन् न प्लवते तोयं स विज्ञेयः समो घटः । तोलयित्वा नरं पूर्व पश्चात्तमवतार्य तु । घटन्तु कारयेत्रित्यं पताकाध्वजशोभितम् । तत आवाहयेद्देवान् विधिनानेन मन्त्रवित् । वादित्र तूर्यघोषैश्च गन्धमाल्यानुलेपनैः । प्राङ्म ुखः प्राञ्जलिर्भूत्वा प्राड़विवाकस्ततो वदेत्' । प्राड्विवाकसमाख्या तु पृच्छतीति प्राट्विवेचयतीति विवाक इति व्यवहारमाटका । तथा च वृहस्पतिः । 'विवादे पृच्छति प्रश्न प्रतिपन्न तथैव च । प्रियपूर्व प्राग्वदति प्राड्विवाकस्ततः स्मृतः । वस्तुतस्तु प्राड्विवाकसमाख्या माह कात्यायनः । 'व्यवहाराश्रितं प्रश्न' पृच्छति प्राड़िति स्मृतिः । विवेचयति यस्तस्मिन् प्राड्विवाक इति स्मृतः । अभिशस्तं पृच्छतीति प्राट् तदनुरूपं दिव्य' विविनक्ति इति विवाकः प्राट् चासौ विवाकश्चेति कर्मधारयः अस्य काम्यत्वेन नवग्रहपूजामाह मत्स्यपुराणं 'नवग्रहमखं क्कृत्वा ततः कर्म समारभेत् । अन्यथा फलदं पुंसां न काम्यं , For Private and Personal Use Only ५८३ '
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy