SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८२ दिव्य तत्त्वम् । देशः । सा च श्रोम् स्वधितेमैनं हिंसौरिति छेदनमन्त्रविशेषादिरूपेति व्यवहारप्रदीपः । 'मन्त्रः सौम्यो वानस्पत्यच्छेदने जप्य एव च । चतुरस्रा तुला काय्या हढ़ा ऋज्वौ तथैव च । कटकानि च देयानि विषु स्थानेषु चार्थवत्' । कटकानि बलयानि । 'चतुर्हस्ता तुला काय्या पादौ चोपरि तत्समौ' । अत्र साधारणत्वेन शारदातिलकोक्तो हस्तो ग्राह्यः । यथा 'चतुर्विंशत्यङ्गलाढ्य हस्त तन्त्रविदो विदुः । यवानामष्टभिः कृत क्लृप्त' मानाङ्ग ुलमुदीरितम्' । यवानां तण्ड लौक्कतानां ‘यवानां तण्डुलैरेकमङ्गुलं चाष्टाभिर्भवेत् प्रदीर्घयोजितैर्हस्तश्चतुर्विंशतिरङ्गलैः' इति कालिकापुरा वात् प्रमाणन्तु पार्श्वेन 'यवानां षड़यवाः पार्श्वसम्मिता :" इति कात्यायनवचनात् । अनयोर्व्यवस्थामाह कापिलपञ्चरात्रम् । 'श्रष्टभिस्तैर्भवेज्जेष्ठ मध्यमं सप्तभिर्यवैः । कन्यसं षड़भिरुद्दिष्टमङ्गलं मुनिसत्तम' कन्यसं कनिष्ठ पादौ स्तम्भौ उपरि मृत्तिकोपरि तत्समौ चतुर्हस्तावित्यर्थः वस्तुतस्तु उपरि तत्समौ उपरि तत्समं काष्ठान्तरं ययोः पादयोस्तौ स्तभ्मप्रमाणमाह व्यासः । 'हस्तदयं निखेयन्तु प्रोक्तं मुण्डकयोर्द्वयोः । षड्हस्तन्तु तयोः प्रोक्त' प्रमाणं परिमाणतः । मुण्डकयोः स्तम्भयोः षड् हस्त' निखातहस्तइयेन समम् अर्थान्मत्तिकोपरि हस्तचतुष्टयमित्यर्थः । ' अन्तरक्त तयोर्हस्तौ भवेदध्यर्द्धमेव वा । तयोस्तम्भयोः । हस्तावसरं हस्तद्दयपरिमितमध्यमित्यर्थः अध्यई साईहस्तदयम् एतत्तु 'शालवृक्षोद्भवा काय्या पञ्चहस्तायता तुला' । इति विष्णुक्तपञ्चहस्तायत तुलाविषयम् । व्यवहारदीपिकाऽप्येवम् । अथ धटारोपणविधिः । 'पितामहः हस्तदयं निखेयन्तु पादयोरुभयोरपि' । अत्र इन्द्रद्रयं मृत्तिकाभ्यन्तरे हस्तचतु For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy