SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । ५८१ बृहस्पतिवचनकवाक्यतयाऽविरुद्धम्। 'सहस्रे तु धटं दद्याद् सहस्राइँ हुताशनम् । अईस्या? तु सलिलं तस्या? तु विषं स्मृतम्' इति अन अल्पापराधे पातित्य तद्दिषयमिति एतत् सर्व स्त यसाहसविषयमिति। अपनवे तु कात्यायनः । 'दत्तस्यापह्नवो यत्र प्रमाणं तत्र कारयेत्। स्ते यसाहसयोदिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् । सर्वद्रव्यप्रमाणन्तु ज्ञात्वा हेम प्रकल्पयेत्। हेमप्रमाणयुक्तन्तु तदा दिव्य प्रकल्पयेत् । ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतैश्च विनाशे तु दद्याचैव हुताशनम्। षष्टयानाशे जलं देयं चत्वारिंशति वै धटम्। विंशद्दशविनाशे तु कोषपानं विधीयते। पञ्चाधिकस्य वा नाशे ततोऽद्धा? तु तण्डुलाः । ततोऽद्धाई विनाशे तु स्मृशेत् पुत्रादिमस्त कान्। ततोऽर्डाईविनाशे तु लौकिक्यश्च क्रियाः स्मृताः। एवं विचारयन् राजा धर्मार्थाभ्यां न होयते'। सुवर्णानां ‘पञ्चकष्णलको माषस्ते सुवर्णस्तु षोड़शः' इत्युक्ताशौतिरत्तिकापरिमितहेम्नां नाशेऽपनवे दशाधिकस्य विंशतेर्वा नाशे कोषपानमित्यर्थः तण्डु लाः पुनरल्पचौर्याभिशङ्कायामेव 'चौर्य च तण्डला देया नान्यत्रेति विनिशयः'। इति पितामहस्मृतेः। तप्तमाषस्तु महाचौर्याभिशङ्कायां 'महाचौर्याभियुक्तानां तप्तसाषो विधीयते' इति स्मतेः। व्यवहारमाटकायां 'समत्व साक्षिणां यत्र दिव्यैस्तमपि शोधयेत्। प्राणान्तिकविवादेषु विद्यमानेषु साक्षिषु। दिव्यमालम्बते वादी न पृच्छत् तत्र साक्षिणः'। __ अथ धटोत्पत्तिविधिः । पितामहः 'छित्वा तु यतियं वृक्षं यूपवमन्त्रपूर्वकम्। प्रणम्य लोकपालेभ्यस्तुला काया मनीषिभिः'। यूपवदिति यूपेच्छेदनविहितसर्वेतिकर्तव्यताति For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy