________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९६
दिव्यतत्त्वम् ।
वस्तुतस्तु गायत्रीहोमे योगियानवल्काः । 'प्रणवव्यावृतिभ्यास स्वाहान्ते होमकर्मणि'। तेन प्रणवादिकां सव्याहृतिका गायत्रीमुञ्चार्य स्वाहाकारान्तं पुनः प्रणवमुच्चार्य प्राज्यपायस. समिधो मिलित्वा अष्टोत्तरशतं जुहुयात् लाघवात् अतएव देवतैक्ये हि दधिषयमोस्तन्द्रेणानुष्ठानम् ऐन्द्रं दध्यमावास्यामैन्द्र पयो भवत्यमावास्यायामित्यत्रेति श्राद्धविवेकः। यत्तु 'पञ्च. लाङ्गलमहादाने पर्जन्यादित्यरुद्रेभ्यः पायसं निर्वपञ्चकम् । एकस्मिन्नेव कुण्डे च गुरुय॑स्मै निवेदयेत्। पलाशसमिधस्तइदाज्यं कृष्णतिला स्तथा'। इति मत्स्यपुराणात् चतुणां होटणां मध्ये यस्मै गुरुः पर्जन्यादिभ्यो होमं कुर्विति प्राज्ञां करोति स एव पर्जन्यायादित्याय रुद्रेभ्यस्तत्तन्मन्त्रैः पायसं पलाश समिदाज्य कृष्णतिलांश्च प्रत्येकं जुहुयादिति भूपालप्रभृतिभिरुक्तं तद्युक्तं तहदिति तथेत्याभ्यां प्रत्येकद्रव्ये ण होमविधानात्। अतएव रत्नाकरवद्भिश्चरु जुहुयादित्य वा तहदिति पलाशादि जुहुयादित्युक्तम् अतएव वृषोत्मर्गे वाच. स्पतिमिश प्रभृतिभिरग्न्यादिहोम-शेष जायसपूषहोमशेष पिष्ट. काभ्यां मिलिताभ्यां सतत् विष्टि का होमो विहितः। अशक्ती तु 'होमो ग्रहादिपूजायां शतमष्टाधिकं भवेत्। अष्टाविंशतिरष्टौ वा शक्त्यपेक्षमथापि वा' इति देवीपुराणादिपददर्शना. दवाप्यन्यासंख्या उल्लेख्या एवं मत्स्यपुराणे 'शृणु राजन् महावाहो! तड़ागादिषु यो विधिः। वेद्यास्तु परितो ग रनि. मात्रास्त्रिमेखलाः। नव सप्ताथवा पञ्च योनिवक्ता नृपात्मज' इति नवादिकुण्डानुवा 'स्वल्पेऽप्येकाग्निमत् कार्या वित्त शाठ्यादृते नृभिः' इति दर्शनादत्राप्यशक्तावकाग्निविधिरिति वदन्ति अत्र प्राविवाक रह्य नैव होमः। 'दिव्येषु सर्व कार्याणि प्राड्विवाकः समाचरेत्। अश्चरेषु यथाध्वर्युः
For Private and Personal Use Only