SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । ५८७ सोपवासो नृपाजया'। इति मिताक्षरातपितामहवचनात अध्वर्युर्यजमानमात्र न चान भिन्नशाखिनामविजां रथकारवविद्याप्रयुक्तिकल्पनेति वाच्यं ब्राह्मणमावस्य नाना शाखापाठविधानेन कल्पनानुपपत्तेः। तथा च मनुः 'वेदानधौत्य वेदी वा वेदं वापि यथाक्रमम्। अविप्लतब्रह्मचर्यो गृहस्थाश्रममाचरेत्' इति प्रायचित्तहोमस्तु सामगानां महाव्याहृतिभिः । 'यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत्। चतसस्तव कर्तव्याः स्त्रौपाणिग्रहणे यथा। अपि वा ज्ञातमित्येषा प्राजापत्यादि वाहुतिः। होतव्या निर्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः'। इति छन्दोगपरिशिष्टात् न तु शाट्यायनहोम भवदेवभट्टोक्तः निर्विकल्प इत्यनेन तस्य तस्य निरासात्। भट्टनारायणादिभिरप्रमाणीकतत्वाच्च। पितामहः 'तोलयित्वा नरं पूर्व तस्मात्तमवताय॑ च । प्रान खः प्राञ्जलिर्भूत्वा प्राड्. विवा कस्ततो वदेत्। एह्यहि भगवन् धर्म दिव्य ह्यस्मिन् समाविश। सहितो लोकपालैस्व वस्त्रादित्यमरुङ्गणैः । तञ्चार्थमभियुक्तास्य लेखयित्वा तु पत्रके। मन्त्रेणानेन सहित कुर्यात्तस्थ शिरोगतम्। आदित्यचन्द्रावनिलोऽनलच द्यौ । मिरापो हृदयं यमच। अहश्च रात्रिश्च उभे च सन्ध्ये धर्मों हि जानाति नरस्य वृत्तम्। इमं मन्त्र विधिं कृतन सर्वद्रव्येषु योजयेत्। आवाहनञ्च देवानां तथैव परिकल्पयेत् । धटमामन्त्रयेचैवं विधिनानेन मन्त्रवित्। त्वं धटो ब्रह्मणा सृष्टः परीक्षार्थ दुरात्मनाम्। धकाराद्धर्ममूर्तिस्त्व टकारात् कुटिलं नरम्। तो धारयसे यमाघटस्तेनाभिधीयते। त्वं वेसि सर्वभूतानां पापानि सुक्तानि च। त्वमेव देव जानौषे न विदुर्यानि मानवाः। व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति। तदेनं संशयादस्माधर्मतस्त्रातुमर्हसि'। लिखन For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy