SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५८८ Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । प्रकारमा नन्दिपुराणम् । 'शुभे नक्षत्रदिवसे शुभे राशिदिनग्रहे । लेखयेत् पूज्य देवेशान् ब्रह्मरुद्रजनार्दनान् । पूर्वदिग्वदनो भूत्वा लिपिज्ञो लेखकोत्तमः । निरोधो हस्तवाच मसोपथविधारणे' । मस्यपुराणञ्च 'शीर्षोपेतान् सुसम्पत्रान् समश्रेणिगतान् समान् । अक्षरान् लेखयेद् यस्तु सपरो लेखकः स्मृतः । इति दानसागरधारयसे इत्यच भावयस इति पाठोऽनुपयुक्तः । तथाहि कुटिलं पापिनं संशयोपन वा श्रद्ये पापिनमेतावन्मात्राभिधानमनुपपत्रम् ऊर्द्धगत्या शस्यापि ज्ञापनात् द्वितीये पूर्वसिद्धत्वेन ज्ञाप - नानुपपत्तिः तस्मात् कुटिलं व्यवहाराभिशस्त' धारयसे इत्येवार्थ: अतएव उपसंहारे संशयादस्मादित्यक्तम् अतएव कालिकापुराणेऽपि मानुषस्तोत्यते त्वयीत्युक्तमिति स्मृतिसमुचयव्यवहारदौपिकयोर्विष्णुः । धटञ्च समयेन गृहीयात् । तुलाधारकञ्च 'धर्मपय्यायवचनं घट इत्यभिधीयते । त्वमेव घट जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि । ब्रह्मन्ना ये स्मृतालोका ये लोकाः कूटसाचिणः । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा' । समयेन त्वमेव घट इत्यादिनियमेन घटं गृहीयात् योजयेत् । तुलाधारकञ्च ब्रह्मन्ना ये इत्यादिना नियमेनेत्यर्थः श्रत्र नानामुनिप्रणीतमन्त्राणाम् एकतरपाठ्यानां समानप्रयोजकानां यवब्रीहिवद्दिकल्प इति ग्रन्थगौरवात्ते न लिखिताः । अभिशस्तप्राड्विवाकपाव्यानान्तु दृष्टार्थानां समुच्चयः । पितामह: 'नित्य' देयानि दिव्यानि शचये चार्द्रवाससे । शुचये जननमरणशौचरहिताय । तिनं प्रति याज्ञवल्कादीपकलिकायां नारदः । 'हस्तक्षतेषु सर्वेषु कुर्य्याहंसपदानि च । तान्येव पुनरालचेहस्तौ विन्दु For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy