________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्वम्।
५८२
विचित्रितौ'। इत्यग्निविधी हस्तक्षतिनो हस्तक्षतमलतादिना चिह्नित कृत्वा क्षतान्तरं जातं न वा इति ज्ञातव्यमिति सुतरां क्षतिनो दिव्याधिकारः। नारदः 'अहोरात्रोषिते खाते प्राईवाससि मानवे। पूर्वाह्न सर्वदिव्यानां प्रदानमनुकौर्तितम्'। धटामन्त्रणात् प्रागपि पुनस्तोलनमाह कालिकापुराणम्। 'उपोषितं तथा नातं मृत्समं प्रथम तुलाम्। सन्तोल्य कारयेदेखामवतार्यानुमन्वयेत्'। याजवल्काः 'तुलाधारणविवद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमो. भूतो रेखां कृत्वावतारितः । त्वं तुले सत्यधामासि युरा देवैर्विनिर्मिता। तत्सत्यं वद कल्याणि संशयान्मां विमोचय । यद्यस्मिन् पापकन्मातस्ततो मां त्वमधो नय। शुद्धश्चेत् गमयोद्ध मां तुलामित्यभिमन्वयेत्'। तुलाधारणाभिन्नैर्वणिगादिभिः पाषाणादिप्रतिमानसमीक्तस्तुलाधिरूढ़ोऽभिशस्तोऽभिशस्ता वा दिव्याधिकारी येन सबिवेशन प्रतिमानसमौकरणदशायां यत्र पादादयो व्यवस्थिताः। शिक्यरज्जवश्च तत्र पाण्डलेखेनायित्वा पिटकादवतारितस्त्वन्तुलेति मन्त्रेण तुलां प्रार्थयेत् सत्यं सन्दिग्धार्थस्य स्वरूपं वद दर्शय। पापकदसत्यवादी शुद्धश्च सत्यवादी मन्त्रश्चायं स्मार्तः पौराणिकत्वात् शूट्रैरपि पाव्यः वेदमन्त्रवज शूद्रस्येति छन्दोगाङ्गिकस्मृती वेदेति विशेषणात् श्राइविश्वदेवादौ तु विशेषतो नमस्कार. मन्त्रविधानात् स्मार्तमन्त्रोऽपि निषिदः प्रपञ्चस्तु तिथितत्त्वेऽनुसन्धेयः स्त्रोपरीक्षायामपि अविकत एव प्रयोज्यः दिव्यानौह विशुधये इत्यनेन सन्दिग्धार्थसन्देहनिवृत्तिफलतयाऽवि. शेषेण स्त्रीपुसकर्तकदिव्यविधानेन मानुषः शुचिमिच्छतीत्यनेन च प्रकृताव्हायोगात्। अतएव पत्नी सनद्याज्यं नोधेहीति मन्चे हिबहुपत्नीकयजमानकत्तंकप्रयोगऽपि न
For Private and Personal Use Only