________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यतत्त्वम् ।
हिबहुवचनोट इत्युक्तम् । पत्रस्थ प्रतिज्ञेयार्थस्य शोध्याय तस्व स्वस्य बोधाय श्रवणमाह नारदः । श्रसुमर्थश्च पत्रस्थमभियुक्त यथार्हतः । संश्राव्य मूर्ध्नि तस्यैव न्यस्य देयो यथाक्रमम्' । देयो दिव्यविशेषः प्राड्विवाकेनेति शेषः ततः शिरोऽवस्थितपत्रकं शोध्य नरं धटे पुनरारोपयेत् पुनरारोपयेत्तस्मिन् शिरोऽवस्थितपत्रकमिति स्मरणात् तुलारोपितञ्च नरं विनाड़ीपञ्चककालं शतत्रयगुर्वक्षरोच्चारणयोग्य 'माकान्ते पक्षस्यान्ते पय्याकाशे देशे खातोः कान्तं वक्त' वृत्त' पूर्ण चन्द्र मत्वा रात्रौ चेत् क्षुत्क्षामः प्रारंश्चेतश्चेतो राहुः क्रूरः
: प्राद्यात्तस्माद्दान्ते हर्मस्यान्ते शय्यैकान्ते कर्त्तव्या' इति लोकस्य पञ्चधा पाठयोग्यकालं पञ्चपलाकं यावत् तावत् स्थापयेत् । यथा स्मृति: 'ज्योतिर्विद ब्राह्मणः श्रेष्ठः कुखात् कालपरीक्षणम् । विनायः पञ्च विज्ञेयाः परीचाकालको - विदैः' । तत्कालच ज्योतिषे 'दश गुर्वक्षरः प्राणः षट्प्राणाः स्युर्विनाड़िका । तासां षट्यां घटो ज्ञेयाऽहोरावं घटिका - स्तथा । तथा षट्या पितामहः 'साक्षिणो ब्राह्मणाः श्रेष्ठा यथा दृष्टार्थवादिनः । ज्ञानिनः शुचयो लुब्धा नियोक्तव्या नृपेण तु । शंसन्ति साक्षिणः सर्वे शुद्धाशुद्धौ नृपे तथा । तुलितो यदि वर्चेत स शुद्धः स्यान्न संशयः । समो वा होयमानो वा न विशुद्धो भवेवरः । अल्प्रदोष: समो ज्ञेयो बहुदोषस्तु होयते' । अल्पत्वं व्यभिचारे श्रालिङ्गनादिना चौ लह शगमनादिना । तत्र पुनस्तोलनमाह वृहस्पतिः । 'घटे: ऽभियुक्तस्तुलितो होनखे हानिमाप्नुयात् । तत्समस्तु पुनस्तोल्यो वर्णितो विजयी भवेत् । शोध्यः स्वल्पदोषाङ्गीकारेऽपि प्रधान दोषनिर्णयार्थं तत्रैव पुनस्तोलनीयः । श्रन्यथाऽङ्गवैगुण्य सम्भावनायान्तु प्रयोगान्तरमिति यदा चानुपलभ्य
For Private and Personal Use Only