SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्वम् । मानदृष्टकारणक एव कचादीनां छेदनादिस्तदाप्यशुद्धिः । 'कक्षच्छेदे तुलाभते घटकर्कटयोस्तथा । रज्जुच्छेदेऽचभङ्ग च तथैवाशुद्दिमादिशेत्' इति बृहस्पतिवचनात् कक्षं शिकातलं घटकर्कटी तुलान्तयोः शिक्याधारावीषद कावाय सकौलकौ कर्कशृङ्गनिभौ । अतः पादः स्तम्भयोरुपरिनिविष्टस्तुलाधारयह इति मिताक्षरा द्राव्यः प्रयोजनकः कौलक इति हलायुधः । कटकमिति पारिजातः । यदा तु दृश्यमानकारणक एवैषां भङ्गस्तदा पुनरारोपयेत्। शिक्यादिच्छेदभङ्गषु पुनरारोपयेन्नरमिति स्मृतेः ततश्च 'ऋत्विक्पुरोहिताचार्य्यान् दक्षिणाभिच तोषयेत्। एवं कारयिता भुक्ता राजा भोगान् मनोरमान् । महतीं कौर्त्तिमाप्नोति ब्रह्मभूयाय कल्पते । तदयं संक्षेपः । प्राड्विवाको लोकपालादिनमस्कारपूर्वकं यथोक्तलक्षणां तुलां कुर्य्यात् । ततः षड़हस्तौ सुदृढ़ौ स्तम्भौ कृत्वा हस्तदयष्यवधानेन दक्षिणोत्तरयोदिशोर्हस्तद्दयनिखननं कृत्वा पट्टधारक कौल काग्रस्तम्भयोरुपरि मध्ये पार्श्वये च विहितछिद्रं मध्य निवेशितलोहाङ्कुशं पट्टकं निधाय उपरिफलकस्य तत् पट्टकस्य मध्य स्थिताङ्कशेन तुलामध्यवलय स्थलौहं संयुज्जगात् एवञ्च मध्ये स्तम्भयोरन्तरा तिर्यक् तुलादण्डास्तिष्ठति तुलाग्रस्थिताभ्यामायस कीलकाभ्यां शिक्यइयरज्जुबन्धनं कुर्य्यात् तुलाया: पार्श्वयोः प्राक् प्रत्यदिशोस्तोरणस्तम्भौ तुलातो दशाङ्ग ुलोच्छ्रयौ काव्यों तोरणयोरुपरि सूत्रसम्बद्धौ मृण्मयावधोमुखौ धटमस्तकचुम्बितौ अवलम्बी काय्र्यो यथाऽवलम्बन विश्लेषाभ्यां तुलायामवनतिरुत्रतिय ज्ञेया तथा जलद्वारापि । अथैतत्प्रयोगः । कृतोपवासः कृतस्नानादिः प्राड्विवाको ब्राह्मणः कार्य्यं पृच्छेत् निवेदितं विवेचयेत् ततोऽभियुक्त तोल For Private and Personal Use Only ५६१
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy