SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० दायतत्त्वम्। निवृत्ते रजसौति श्रुतेरेतवचनं पितामहधनपरं न तु पिढधन. परं तत्र विभक्तजस्व भागदर्शनात्। यथाह वृहस्पतिः । 'पित्रा सह विभक्ता ये सापना वा सहोदराः। जघन्यजाच ये तेषां पिळभागहरास्तु ते। अनीशः पूर्वज: पिने भ्राट. भागे विभक्तजः'। विभक्त जो विभागानन्तरं गर्भाधानेन जातः । 'यथा धने तथणेऽपि दानाधानक्रयेषु च। परस्परमनौशास्ते मुक्ताशौचोदकक्रियाः'। याज्ञवल्काः । 'विभागश्चेत् पिता कुर्य्यादिच्छया विभजेत् सुतान्। ज्येष्ठं बा श्रेष्ठभागेन सर्वे वा स्युः समांशिन:'। अवेच्छयेति खोपात्तविषयं श्रेष्ठभागेन विंशोद्धारयुक्तभागेन श्रेष्ठसमभागी पैतामहधनविषयो प्रागुक्तवचनसामञ्जस्यात्। एवं 'चोर्ड पितुः पुत्रा रिक्थं विभजे युनिवृत्ते रजसि मातुर्जीवति वेच्छति' इति गौतमवचनस्य मावरजसो नित्यत: पैता. महधनगोचरत्वं ततश्चोङ पितुरिति पितुर्मरणप्रतीतेर्जीवति चेच्छतीत्यत्रापि पितुरेवेच्छा प्रतीयते। तेन पितामहधने पितुरिया विभागो न पुत्रस्येति सिद्धम् । एवञ्च 'अखाम्यं हि भवेदेषां निर्दोष पितरि स्थिते'। इति देवलवचनं पितुरनुमत्या विभागविषयकमिति बौधायनवचनच्च पिटधनवत् पैतामहधनपरमप्यविशेषात् । यदि तु निवृत्तरजस्कायां मातयपि दैवात् पितामहधनं विभक्तम्। तत्र विष्णुः । 'पिटविभक्ताविभागानन्तरोत्यनस्य विभागं दद्युः' इति । नेदं पिलधनपरम्। प्रागुतवहस्पतिवचनविरोधात् हादविधात् पुत्रानुद्दिश्य देवल:। 'सर्वे छनौरसस्यैते पुवादायहरा: स्मृताः । औरसे पुनरुत्पने सेषु ज्येष्ठं न विद्यते। तेषां सवर्णा ये पुवास्ते हतीयांशभागिनः। होनास्तमुपजौवेयुासाच्छादनसंवताः'। दायहराः पूर्णांशहराः। तेषामौरसव्यतिरिक्तानां मध्ये ये For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy