________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् ।
तथाच 'स्थावरं हिपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भय सुतान् सर्वाब दानं न च विक्रयः'। इत्येतेषु निबन्धभूमिहिपदेषु पितामहोपात्तेषु पितुर्यथा पार्वणपिण्डदासत्वेन सपिढधने स्वत्वं तथा तन्मरणादिना तत्खत्वोपरमे तत् पुवाणां पिढयोग्यांशे सत्यपि पिटव्येशिता। अतएव व्यक्त माह रत्नाकरधृतकात्यायनः। 'पविभने मृते पुवे तत्सुतं रिक्थभागिनम्। कुर्वीत जीवनं येन लब्ध नैव पितामहात्। लभतांशं सपिवाश्च पिढयात्तस्य वा सुतात्'। सति तु पितरि पार्वणानधिकारात् पुत्राणां नांशिता। एवं धनिनः पौवस्खलोपरमे तदंशमाने प्रपौत्राणामंशिता। सति पौवे तु मांशिता इति यहा पुत्रेभ्य: खधनविभागदाने स्वाच्छन्द्यात् यथा न्यूनाधिकदानं तथाव नास्तीत्येतत्परं न तु पितापुत्त्रयो. स्तुख्यांशित्वम्। 'हावंशौ प्रतिपोत विभजवात्मनः पिता। समांशहारिणी माता पुत्राणां स्यान्मृते पती'। इति नारद वचने पितुशित्वात्। न चैतत् स्वार्जितपिदव्यपरम् । 'तस्य स्वेच्छा स्वयमुपातेऽर्थे' इति विष्णूतानेच्छाया उधाररूपाया इंधशनिर्णयानईत्वात् भूयिष्ठमादाय वसेदित्यनेन विरोधात किन्तु नारदवचनं हावंशाविति पितामहादिधनपरम्। 'पितुः प्रसादाअज्यन्ते वस्त्राण्याभरणानि च। स्थावरन्तु न भुज्येत प्रसादे सति पैटके'। इति मिताक्षरा. धृतवचनमपि पितामहधनपरम्। पिता च खोपार्जितं स्थावरं दत्तं भुज्येत एवेति भन्यथा मूलभूतश्रुत्यन्तरकल्पना. पत्ते: निवृत्तरजस्कायामेव मातरि पितामहधनविभागमाह वृहस्पतिः। 'पित्रोरभावे भ्रातृणां विभागः सम्प्रदर्शितः । मातुनिहत्ते रजसि जीवतोरपि शस्यते'। पब मापदं विमाटपरमपि पुत्रान्तरोत्पत्तिसम्भावनातोख्यात्। मातु
For Private and Personal Use Only