________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
दायतत्त्वम् ।
स्थावरविषयम् । मण्यादावनुद्धृते तु पितुरेव स्वाच्छन्द्यम् । यथा याज्ञवल्काः । 'मणिमुक्ताप्रबालानां सर्वस्यैव पिता प्रभुः । स्थावरस्य तु सर्वस्य न पिता न पितामह:' । पितामहस्तनविषयमिदम्। एवच 'पूर्वनष्टाञ्च यो भूमि मैकश्चेदुहरेच्छ्रमात् । यथाभागं भजन्त्यन्ये दत्त्वांशन्तु तुरीयकम्' इति शङ्खवचनं भ्रावाद्युद्धृतविषयम् । अव स्वयं तुरीयांशं गृहीत्वा स्वावादिभिः सहोहर्त्ता गृहीयात् अन्यथा विषमसृष्ट' स्यात् । पितुर्भागकरणे तु पुत्रपक्षेत्र पुचतुल्यांशदानमाह व्यासः । 'ugara पितुः पत्नयः समानांशाः प्रकीर्त्तिताः । पितामह्यञ्च सर्वास्ता माटतुल्याः प्रकीर्त्तिताः एतच प्रदत्ते स्त्रीधने । यथा याज्ञवल्काः । 'यदि कुर्ययात् समानंशान् पत्नत्रः काय्याः समाशिकाः । न दत्त खोधनं यासां भर्वा वा श्वशुरेण वा । एतद्वचनैकवाक्यतया व्यासवचने पितु पar इति नान्वयः । न च वैपरीत्य स्पष्टस्य तु विधेर्नान्यैरुपसंहार इष्यते इति न्यायात् । तेन पुत्रकृतविभागे विमातुनीशिता स्त्रीधने दत्ते तु अईं पुत्रांशस्य पत्या देयम् । 'अधिविन्नस्त्रियै देयमाधिवेदनिकं समम् । न दत्तं स्त्रौधनं यस्यै दत्ते त्वर्थं प्रकीर्त्तितम्' इति विवाह याज्ञवल्कादर्शनेन 'बहनामेकधर्माणामेकस्यापि यदुच्यते । सर्वेषामेव तत् कुय्यादेकरूपा हि ते स्मृताः । इति बौधायनोक्तेन तथा प्रतीतेः पितामहधनस्य पौत्रैर्विभागे पितामधे मातृवद्भागों देय इति 'पैतामहे तु पितापुत्रयोस्तुल्यं स्वामित्वम्' इति विष्णुक्तम् । भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा । तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चोभयोः' । इति यज्ञवल्कrines | निबड भाकरादी राजादिदत्तं नियतलभ्य मिति कल्पतरूक्तं द्रष्टव्यम्। द्रयं द्विपदरूपं भूसाहचर्य्यात् ।
For Private and Personal Use Only