SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतस्वम्। कारयेत् कर्म यथांशेन ग्रहे रहे। अव एकस्यापि एकस्यां व्यक्ती सामयिकनानाखत्वविनाशकल्पनं स्फुटमिति। सर्वेषां सामयिकनानाखत्वसङ्कोचो वा। देशादिभेदेनापि विभागमाह कल्पतरत्नाकरयोः कात्यायनः। 'देशस्य जाते: संघस्य धर्मो ग्रामस्य यो भृगुः । उदित: स्यात् स तेनैव दायभाग प्रकल्पयेत्' । भृगुराहेति शेषः । अथ पिटकविभागः। हारीतः। 'जौवन्नेव वा प्रवि. भज्य वनमाश्रयेत् वृद्धाश्रम वा गच्छेत् खल्पेन वा संविभज्य भूयिष्ठमादाय वसेत् यद्युपदिश्येत् पुनस्तेभ्यो गह्रौयात्' इति। वृद्धाश्रम: प्रव्रज्या। अनेन खल्पस्य विभागो भूयिष्ठ. द्रव्यग्रहणञ्च पितुरभिहितम् । विष्णुः। 'पिता चेत् पुत्वान् विभजेत् तस्य खेच्छा स्वयमुपात्तेऽर्थे पैतामहे तु पितापुत्त्रयो स्तुल्यं स्वामित्वम्' इति। स्वार्जितेऽपि स्वेच्छया न्यूनाधिकविभागो भक्तत्वबहुपोथत्वाक्षमत्वादिसत्वासत्वकारणात् यथा कात्यायनः। 'जीवहिभागे तु पिता नैकं पुत्त्र विशेषयेत् । निर्भाजयेन चैवैकमकस्मात् कारणं विना'। उक्त कारणशून्ये तु नारदः। 'व्याधित: कुपितश्चैव विषयासक्तचेतनः । अयथा शास्त्रकारी च न विभागे पिता प्रभुः'। विषयासतात्वं सुभगापुत्चत्वादिना यत्र तु भातर एव विभागमर्थयन्ते तत्र विषमभागाभावमाह मनुः । 'भ्रातृणामविभक्तानां यद्युत्थानं भवेत् सह। न तत्र भार्ग विषमं पिता दद्यात् कथञ्चन' । पैतामहमन्यै हूं तं पित्तोहतं तद कामतो न विभजनीयम्। यथा मनुविष्णू। 'पैटकन्तु पिता द्रव्यवनवाप्त यदाप्नुयात् । न तत् पुर्भजेत् साईमकामः स्वयमर्जितम्। तत् स्वयमर्जितमिति कृत्वा न विभजेदित्यन्वयः। अन्योहारे तु वक्ष्यमाणशङ्कवचनाद्यवस्था सामान्यविशेषन्यायात्। एतत्तु For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy