SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । . १८३ चिहिजमुख्यस्य भ्रष्टा गौर्मम गोधने। संपृक्ताऽविदुषा सा च मया दत्ता द्विजातये। तां नीयमानां ततस्वामौ दृष्ट्वोवाच ममेति च। ममेयं प्रतिगृह्याह नृमो मे दत्तवानिति । विप्रौ विवदमानो मामूचतुः सार्थसाधको। भगवान् दातापहर्ता च तच्छु त्वा मेऽभवनमः । तत्यापात् ककलाशत्वं प्राप्तिश्च मे यथाभवत्। तावदद्राक्षमात्मानं ककलाशतनु प्रभो' इति । यत्त अनेकेषामकुरीयकसमुदये सदृशतया आत्मीयाङ्गरीयक. भ्रमेण परकीयाङ्गरीयकविक्रये न स्ते यत्वं तदविशेषचिह्नितट्रयाणां कपर्दकादीनां नानास्वामिकानामेकत्र स्थापनदशायामेव परस्परद्रव्यविनिमयादेव परस्परविनियोगे दोषाभाव इत्यवगत्य एकत्र स्थापनात् अन्यथा दोषशक्या न तथा कुर्यादिति एतहिषये। मत्लापुराणम् । 'अज्ञानाद यः पुमान् कुर्यात् परद्रव्यस्य विक्रयम्। स निर्दोषोऽज्ञानपूर्व चौर. चहण्डमहति' इति एतदज्ञानक्कतदण्डाभाव परमिति। तेन परमात्रखत्वावच्छिन्नद्रव्ये परमाणुमतिमन्तरेण ममेदं यथेष्ट. विनियोज्यमिति कृत्वा व्यवहारः स्तेयम् । स च क्वचिन्मानसः सङ्कल्परूपः क्वचित् कायिको दानविक्रयादिलक्षण: तस्य च अविभलवावादिधनेषु सम्भवः । इदं परकीयमैव इदं ममैवेति विशेषानिश्चयात्। अतएव कात्यायनः । 'बन्धुनापहतं द्रव्यं बलावैव प्रदापयेत्। बधूनामविभक्तानां भोगं नैव प्रदापयेत्'। प्रतापहृतपदं भाक्तं सामादिना प्रदापयितव्यो न तु बलात् अविभक्तेन यद्यधिकं भुक्त तदसौ न दाम्यः । एवञ्च निर्लाभऽपि न दोषो नष्टखामिकत्वात्। तथाच मनुः। 'सजा लब्धा निधि दद्याहिजेभ्योऽई हिजः पुनः । विहानशेषमादद्यात् स सर्वस्य प्रभुर्यतः। इतरेण निधी लवे राजा षष्ठांशमाहरेत् । भनिवेदितविज्ञाता दाप्यस्त दण्ड For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy