SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ दायतत्त्वम् । सम्यग्विभागो न स्यात्। दुर्विभतामिति सम्यग्विभागख पुनविभागं दर्शयति । 'सक्कदंशो निपतति सतत् कन्या प्रदीयते । सक्कदाह ददानौति बौख्येतानि सतां सक्षत्' । इति मनुनारद कात्यायनहहस्पतिवचनेऽपि स्वेच्छापदोपादानं सम्यग्विभागविषयम्। 'येनांशो यादृशो भुक्तस्तस्य तत्र विचालयेत् । खेच्छाकृतविभागो यः पुनरेव विसंवदेत् । स राज्ञांश खके स्थाप्यः शासनीयोऽनुबन्धकत्' इति रत्नाकरतवृहस्पतिवचनेऽपि खेच्छाकृतपदोपादानात् खारसिकन्यूनाधिकपरं न तु भ्रान्त्वादिकतदुर्विभागपरम् । पश्चात् प्राप्त मित्यनेन तन्मात्रस्यैव विभागो न पूर्व विभक्तं विभजनौयमित्यवा गम्यते । समभागेनेति अपहारपहर्ततया भागो न देयोऽल्यो वा देय इति निरासाथ भृगुराहेति शेषः वाक्यार्थकर्मता च अविभलत्वादेव विभागे प्राप्ते वचनारम्भशौर्यदोषाभावं ज्ञापयतौति विश्वरूपहलायुधप्रभृतयः स्तेयधात्वनिष्पत्तिरित्यभिप्रायः। तथाहि यत् परद्रव्यहरणं स्तेयं तत् परिकीर्तितम् इति कात्यायनवचने परशब्दादात्मीयत्वव्यवच्छेदेनैव परकीय. वस्थावगमात्। यथा मुद्रापचारे प्रतिनिधित्वेन माषप्राप्ता इव अयजिया वै माषा इति माषा निषिद्धाः। तत्र मापमात्रारम्भकमिश्रितानां निषेधो न तु माषमुहोभयारम्भकमिश्रितानां तथानापि परमाबद्रव्यस्यापहार एव स्तेयं न तु सपरसाधारणस्याविभक्त दायस्य भोगादिनेति साधारणासाधारणयोश्च असाधारणस्यैव शीघ्रप्रतीतिरिति । अतएव परकीय. त्वेन विशेषतो जानतस्तदपहारे स्तन्य' न तु वद्रव्यभ्रमण परद्रव्यव्यवहतुरपौति जिनेन्द्रदायभागप्रायश्चित्तविवेकशम. तम्। तत्र स्खौयबुद्धया परकीयापहारे यदस्तेयत्वमुक्तं तब समीचीनं भागवतीयगोपाख्यानविरोधात् तथाहि 'कस्थ For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy