SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दायतत्त्वम् । १८१ पिता सह पितरमादाय त्रिभिवतुर्थः समवाप्यादिति वच. नार्थः। भोगं विशिनष्टि व्यासः। "पिता पितामहो यस्य जीवेच्च प्रपितामहः। बयाणां जीवतां भोगो विजेयस्त्वे. कपुरुषः'। युगपद्भोगे षष्टि वर्षेऽपि न पुरुषिकः प्रपिता. महस्य तत्र स्वातन्त्रात् तस्यैव भोगः तदा कोनाम असावित्याह विजेयस्त्व कपुरुष इति। त्रिपुरुषं विशेषयति व्यासः। 'प्रपितामहेन यत तत् पुत्रेण विना च तम् । तौ विमा यस्य पित्रा च तस्य भोगस्त्रिपौरुषः'। कियन्तं कालमेकैकस्य भोग इत्यपेक्षायां व्यासः । 'वर्षाणि विंशति भुका स्वामिना व्याहता सती। भुक्तिः सा पौरुषो भूमेहिगुणा च हिपौरुषो। त्रिपौरुषी च त्रिगुणा न तवाऽन्वेथ आगमः'। अत्राव्याहतेति प्रतिवादिसमक्षं लक्ष्यते षष्टिवर्षभोगस्याप्यनेनैकवाक्यत्वम्। अत: पुनरुपेक्षया स्वत्वनाशाहहस्पतिरपि 'पाहर्ता शोधयेत् भुक्तिमागमञ्चापि संसदि। तमुतो भुक्तिमेवैकां पौत्वादिषु न किञ्चन'। याज्ञवल्काः। 'आगमस्तु कतो येन सोऽभियुक्र स्तमुहरेत्। न तत्सुतस्त सुतो वा भुक्ति स्तत्र गरीयसी' । भुक्तिशोधनमाह कात्यायन: 'प्रागमो दीर्घकालस निश्छिद्रोऽन्यरवोज्झितः। प्रत्यर्थिसविधान पञ्चाङ्गो भोग इष्यते। __ अथ विभागकाले निङ्गतस्य पश्चादवगतस्य विभागः । तत्र कात्यायन: । 'प्रच्छादितन्तु यद येन पुनरागत्य तत्समम्। भजेरन् भ्राभिः साईमभावे तु पितः मुताः। अन्योन्याप. हृतं द्रव्यं दुर्विभक्ताञ्च यद्भवेत्। पश्चात् प्राप्त विभज्येत समभागेन तगुः'। पथात्प्राप्तमित्यपादानात् विभक्तो सति लौकिकप्रमाणेन यस्य कस्यचिबिहुतस्य प्रदर्शनं विनापि न पुनर्विभागो न वा तत्र दिव्य विना कचिदप्यनिवितद्रष्यत्वेन For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy