SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ दायतखम्। मेव च। सम्भय वाणिजिकानान्तु नेतादृशं वचनामावात् प्रत्युत 'जिन्न त्यजेयुर्निलाभम्' इति याज्ञवल्कीयेन वश्वकस्य लाभशून्य कवा त्याग उक्त: दायव्य इव वाणिजिकानामेकधनेऽनेकेषां स्वत्वाभावाच किन्तु मिलनात्तदनिश्चयमात्र. मिति । अथ स्रोधनम्। तत्र कात्यायनः। 'प्राप्त शिल्यैस्तु यहित्तं प्रोत्या चैव यदन्यतः। भत्तः स्वाम्य भवेत्तत्र शेषन्तु स्त्रीधनं स्मृतम्'। अन्यत: पिटमाटभर्तृकुलव्यतिरित्ताद यल्लब शिल्पेन वा यदर्जितं तत्र भतः स्वातन्त्र। तेन स्त्रिया अपि धनं न स्त्रीधनं अस्वातन्त्रात् एतहयातिरिक्तधने स्वत्वं स्त्रिया एव दानाद्यधिकारात्। मनुविष्ण। 'पत्यौ जीवति यः कश्चिदलङ्कारी तो भवेत्। न तं भजेरन् दायादा भजमानाः पतन्ति ते'। पत्यु रदत्तेऽपि तदनुज्ञया परिहितो अलङ्कारस्तावतैव भार्यायाः स्खौयो भवतीति मेधातिथिः । कात्यायनः। 'ऊढ़या कन्यया वाघि पत्यः पिटरहेऽथवा। भर्तुः सकाशात् पित्रोर्वा लब्ध सौटायिकं स्मृतम्। सौदायिक धनं प्राप्य स्त्रीणां स्वातन्वामिष्यते। यस्मात्तदानृशंस्यार्थ तैर्दत्तं तत्प्रजौवनम्। सौदायिक सदा स्त्रीणां स्वातन्त्र परिकीर्तितम्। विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि । सुदायेभ्यः पिटमाटभत्तुं कुल सम्बन्धिभ्यो लब सौदायिकम् पानृशंस्यमनैष्ठर्यम्। नारदः। 'भा प्रौतेन यहत्तं स्त्रिय तस्मिन्मृतेऽपि तत्। सा यथाकाममश्रीयाद्याहा स्थावरा. दृते'। भर्तृ दत्तविशेषणात् भर्तदत्तस्थावरातऽन्य स्थावरं देयमेव अन्यथा यथेष्ट स्थावरेष्वपोति कात्यायनो विनहाते। कल्पतरनाकरयोः कात्यायनः । 'अपकारक्रियायुला निर्लज्जा चार्थनाशिनी। व्यभिचाररता या च स्त्रीधनं न च साईति'। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy