SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्वम् । २२९ अपञ्चकर्तभिन्नः। तथा कात्यायनः । 'पाचतुर्दशकादको यस्य नो राजदैविकम् । व्यसनं जायते घोरं स जेयः शपथे सचिः'। व्यसनमापत् घोरमतिपौड़ाकरं तथाच कोशाधिकार यस्य पश्यदित्यनुवृत्ती विष्णुः। 'रोगोऽग्नि तिमरणं राजातङ्गमथापि वा। तमशुद्धं विजानीयात् तथाई विपर्ययात्'। कात्यायनः। 'तस्यैकस्य न सर्वस्य जनस्य यदि सम्भवेत्। रोगोऽग्नि तिमरणमृणं दद्यात् दमञ्च सः। ज्वरातिसारविस्फोटगूढ़ास्थिपरिपौड़नम्। नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते। शिरोरुग्गुदभङ्गश्च दैविका व्याधयो नृणाम्। तस्यैकस्येति न तु देशव्यापकमरणादिः । मनुः । 'न तथा शपथं कुर्यात् स्वल्पेऽप्यथें नरो बुधः। वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति। कामिनौषु विवाहेषु गवां भक्ष्ये तथेन्धने। ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्। कामिनौष्विति रहसि कामिनोसन्तोषार्थं वृथा शपथ एवं विवाहसिद्धार्थ गोग्रासार्थम् आवश्य कहोमेन्धनाथ ब्राह्मण रक्षार्थमङ्गोकतधनादौ। यमः। 'वृथा तु शपथं कत्वा कौटस्य बधसंयुतम्। अनृतेन च युज्येत बधेन च तथा नरः। तस्मात्र शपथं कुर्याबरो मिथ्यावधेसितम्' । कोटस्येति प्राणिमात्रोपलक्षणं तहधपापेन वृथा शपथकर्ता युज्यत इत्यथः । अर्थनिर्णयः। तत्र नारदः। 'यस्योचुः साक्षिण: सत्यां प्रतिज्ञां स जयौ भवेत्। अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः। स्वयमभ्युपपद्रोऽपि स्वचऱ्यावसितोऽपि सन् । क्रियावसबोऽप्यहेत परं सभ्यावधारणम्। सभ्यैरवत: पश्चात् स शास्यः शास्त्रमागत:'। यस्य वादिनः प्रतिवादिनो वा साक्षिण इत्युपलक्षणम्। साचिलिखितभुक्तिशपथानां मध्ये २०-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy