SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशी तत्त्वम्। ४७ पारणम्। उदयात् प्राग्दशम्यान्तु शेषः संयोग इष्यते। उपरिष्टात् प्रवेशस्तु तस्मात्तां परिवर्जयेत्' इति। अनयोः समूलत्वेऽपि अलाभ त्रयोदश्यां हादश्यलाभे। संयुक्ता सूर्यो. दयात् प्राक् वत्रावलोकनसमये दशम्यायुतां घष्टिदण्डामिकामेकादशी कुर्यादित्यर्थः । 'हादश्यां पारणालामे पूर्णेव परिगृह्यते' इति प्रचेतो वचनैकवाक्यत्वात् लाभे तु संयुक्ता न ग्राह्या अलाभे इति वचन स्वरसात्। पूर्णाप्य कादशी त्याज्या इत्यनेनैक श्रुतिमूलकलाच्च। नालामेऽपि प्रवेशिनौमिति हादश्यास्त्रयोदश्यामनिर्गमेऽपौत्यर्थः । यत्र दशमी सूर्योदयात्परतः परदिने चैकादशी हादशी रानिशेष त्रयोदशी चेति निम्मृगा तत्र दशमोवि कादशीनिषेधकमिदम्। अयमाशयः। 'एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः । उपोषणाय द्वादश्यां विणायहदियं तथा' इति भविष्यपुराण. वचनात् परदिने हादश्यां विष्णषामनाथत्वमेकादश्युपवासस्यावगतम्। तच्चोक्तविषये दशमौवि? कादश्युपवासमन्तरेण न सम्भवति सोऽप्यस्त्वित्या शप्रत्यक्तमुपोथा हादशी तोति। 'एकादशी हादशी च गांवशेष त्रयोदशी। तत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणं' इति वचनात् त्रयोदश्यामिति न तु हादश्यां विष्णुपूजां कृत्वा। न च एकादश्या: परदिने हादशीसम्बन्धे हादग्यग्रीष्या इत्यनङ्गतम्। एकादशौयुक्ता हादश्या अधि सादगोवान रित्याहुः। तदप्यश्रद्धेयम् । यतो जौमूतवाहनइलासुधातिभिस्तद्वचनमभिहितं यथाश्रुत व्याख्यातञ्च । हेमाद्रिमाधवाचार्यप्रभृतिकृतवचनान्तरसंवादिशिष्टाचारपरिग्रहीतञ्च। ततश्च तहचनस्यार्थान्तरकल्पनं कल्पना मेव। तथाहि एकादशीमुपवसेत् द्वादशीमथवा पुनः । विमियां वापि कुर्वीत न दशम्या युतां कचित्' इत्यभिधाय For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy