SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । ધ્ महार्णवे भोजदेवोऽप्येवमेवं स वचनमाह एवमेव कालकौमुदी तस्मात् पूर्वोक्तमात्स्यकौर्मनारदीयवचनानां दिग्भोरुद्रे समायुक्ते चयेऽहनि तथापरे । उपवासस्तु पूर्वेद्युर्नोपवासः परेऽहनि ' इति विष्णुधर्मोत्तरीयस्यापि अरुणोदय विद्यायामेषा व्यवस्था न तु व्यवस्थान्तरम् । जीमूतवाहनादि लिखित कूर्मपुराणसौरधर्मोत्तरविरोधात् एवमन्यान्यपि वचनानि व्याख्येयानि संवत्सर प्रदीपे हलायुधोऽप्येतन्मतानुमारी सन्निदमुक्त - वान् । यथा 'अरुणोदयवेलायां दशमी सङ्गता यदि । उपोष्या द्वादशी शुद्धा त्रयोदश्यान्तु पारणम् । दशमोशेषसंयुक्तो यदि स्वादरुणोदयः । वैष्णवेन न कर्त्तव्य सहिनेका दशोव्रतम्' इत्यादिवचनेषु अरुणशब्द आदित्यवाचको बोद्धव्यः । अरुणो भास्करेऽपि स्यादित्यभिधानात् । तस्मा देकादशी त्याज्या दशमोपलमिश्रिता । उपोष्या द्वादशी शुङ्खा त्रयोदश्यान्तु पारणम्' इति । यत्तु 'द्वादशवादशोर्हन्ति त्रयोदश्यान्तु पारणम्' इति तत्पर दिने द्वादशीलाभे तां त्यक्त्वा पारणे बोध्यम् । हेमाद्रिरपि दशमौविद्यायामुपवासानुवासविधायकानि वचनानि यथाक्रमं सकाममुमुक्षुविषयकाणि । यथा कौमे । 'द्विस्पृशैकादशौ यत्र तत्र सत्रिहितो हरिः । तामेवोपवसेन्मत्यः सकामी विष्णुतत्परः । दशमीं द्वादशीच या स्पृशति संकादशौ हिस्पृक् सुमन्तुसत्यव्रतौ । 'दिनक्षये तु शुद्दा च दादशौ मोक्षकाङ्क्षिभिः । उपोष्या दशमी विवा नोपोष्यैकादशी सदा' । पुत्रवदुग्गृहिमात्रेण दशमीविद्या नोपोया शुद्धा दादश्युपोष्या । यथा पितामहः । 'एकातस्य पुत्रा विनश्यन्ति : दशोदिनचये उपवासं करोति यः । मघायां पिण्डदो यथा । दिनचखे तु संप्राप्ते नोपोष्या दशमीसुता । यदौच्छेत् पुत्रपौत्राणामृद्धिं सम्पदमात्मनः । एका: For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy