________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
एकादशीतत्त्वम् ।
दश्यां यदा वत्म दिनक्षयतिथिर्भवेत् तत्रोपोथा हादशी स्यात्त्रयोदश्यान्तु पारणम्'। व्यासः। 'दशमौमिश्रिता पूर्वा हादशी यदि लुप्यते। एकादश्यां महाप्राज्ञ उपवास: कर्थ भवेत्। शुद्धैकाहादशी राजवपोष्था मोक्षकातिभिः । पार• णन्तु त्रयोदश्यां पूजयित्वा जनार्दनम्। भविष्थे। 'दशमी. शेषसंयुक्तो यदि स्यादरुणोदयः । वैष्णवेन न कर्त्तव्यं तहिनेका. दशीव्रतम्'। ब्रह्मवैवर्तः। 'चतस्रो घटिका प्रातररुणोदय उच्यते। यतीनां स्नानकालोऽयं गङ्गाम्भःसदृश: स्मृतः । वियामां रजनों प्राहुस्त्यवाद्यन्तचतुष्टयम्। नाडौनां तदुर्भ सन्ध्ये दिवाद्यन्तसंजित'। तथा 'नन्दा शरीरं टेवस्य भद्रा यात्माक्षयो मतः । तस्मात् सरोगं त्यत्वाङ्गमात्मानमुपवामयेत्'। नन्दा एकादशी भद्रा हादशी तथा 'वरमेकादशी त्याज्या न काया दशमी युता' इत्यरुणोदयवेधनिषेधवाक्यम्। यदा हादश्यां कियन्मात्राप्य कादशी दृश्यते तदा पूर्वी त्याज्या काम्यैकादशीव्रतविषयम्। 'अरुणोदयकाले तु दशमी यदि दृश्यते। न तत्रैकादशी त्याज्या धर्मकामार्थदायिनी' इति श्रवणादित्याह। पाश्चात्य निर्णयामृते भविष्योत्तरीयम्। 'अरुणोदयकाले तु दशमी यदि दृश्यते । सा विबैकादशी तत्र पापमूलमुपोषणम्। भविष्यपराणोय. मेतदिति माधवाचार्य: ततश्चारुणोदयवेधे तु भागवतैर्नोपवासः कार्यः। सकाल: स्कान्दे उक्तः। यथा 'उदयात् प्राक् चतम्रस्तु नाड़िका अरुणोदयः। तत्र सानं प्रशस्त स्यात्तचि पुण्यतमं स्मृतम्' इति कविकान्तसरस्वती विवादर्श वैधस्तूदये निषिद्धः 'दशम्याः प्रान्तमादाय यदोदेति दिवाकरः । तेन दुष्टं हरिदिनं तदृत्तमसुराय हि' इति स्मृतेः। अत्र दत्तं जम्भासुराय तु इति माधवाचार्यः पठति। कालमाधवीये
For Private and Personal Use Only