SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशौतस्वम्। पुराणादिविरुद्धः । तथाच सौरधर्मोत्तरे। 'एकादशीमुपवसेत् हादशौमथवा पुनः। विमियां वा प्रकुर्वीत न दशम्या. युतां क्वचित्'। कौमे। 'एकादखामुपवसेत् हादशीमथवा पुनः। विमियां वा प्रकुर्वीत न दशम्या युतां कचित् । कुर्य्यादलाभे संयुक्तां नालामेऽपि प्रबेशिनीम्। उपोष्या हादशी तत्र त्रयोदश्यान्तु पारणम्। उदयात् प्रागदशम्यास्तु शेषः संयोग इष्यते। उपरिष्टात् प्रवेशस्तु तस्मात्ता परिवर्जयेत्। अस्यार्थः। हादश्यां कलाईमात्रमय कादश्यामनिर्गमे यदि दशमी उदयं न स्पृशति तदा संयुक्ता उच्यते सैवोपोष्या। अथोदयं स्पृशति तदा सैव प्रवेशिनौपदवाच्या तां विहाय हादशोमवोपवसेत् । तदिदमुक्तं नालामेऽपि प्रवेशिनौमिति। सौरधर्मोत्तरे सूत उवाच । 'कोदृशस्तु भजेदेधो योगो विप्रेन्द्र कौशः। योगबेधौ समाचच्च याभ्यां टुष्टमुपोषणम्'। व्यास उवाच। 'या तिथि: स्मृशते राजन् प्रातर्वत्रावलोकिनी। स वेध इति विज्ञेयो योग: सूर्योदयौ मतः'। सूर्योदयात् प्राक् अन्योन्यमुखावलोकनयोग्यं प्रात:कालं यदि दशमो स्मृशति न तु उदयं स वेध इति परिभाषितम्। यस्य कूर्मपुराण वचने शेष: संयुक्त इत्युक्तम् । यस्य तु उपरिष्ठात् प्रवेशस्वित्य तम्। सोऽनेन योग: सूर्योदयीमत इत्युक्तम् । परिभाषितत्वादेव अस्य परस्परविरोधो न वाचः। तेन सूर्योदयकाले दशमीस्पृष्टैकादशी न कदाचित् उपोषा किन्तु एकादशी नि:सरतु न नि:सरतु वा हादश्येवोपोचा। यदा तु वक्त्रावलोकनमात्रं स्पृशति दशमी नोदयम् । परदिने चैकादशी न निःसरति तदा एकादशी वेधवतोमुपवसेत्। एकादशौ दशायुक्ता इत्यादि दशमीयुक्तामिति दशम्याहोबादिकमप्यस्मिन् विषये बोधव्यमित्याह सम स्मृति For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy