________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
१८
लाभेऽपि वैष्णवेनपोथा । किन्तु खण्डेकादश्यु पोष्येति विशेषः । 'दशमीशेषसंयुक्तो यदि स्यादरुणोदयः । नैवोपोष्य वैष्णवेन तद्दिनैकादशीव्रतम्' इति गारुड़े वैष्णवेत्यभिधानीत । तत्रापि कृष्णपक्षेऽरुणोदयविचैवोपोष्या । शुक्लपक्षे तु न तथेति विशेष: । 'एकादशीं दशायुक्तां वर्द्धमाने विवर्जयेत्। पक्षहानौ स्थिते सोमे लङ्घयेद्दशमोयुताम् इत्येकवाक्यत्वात् एतच्छुक्लपक्षैकादशीसंवादाय 'निष्कामस्तु गृह कुर्य्यादुत्तरकादशीं सदा । सकामस्तु तदा पूर्वामिति ataraarsaatत्' इति विष्णुरहस्यवाक्यमिति । अथारुणोदयविदोत्तरेकादशौ पूर्णेत्तरेकादशौ च द्वादश्यास्त्रयोदश्या
निर्गमे सर्वेरेव कथं नोपोष्यते । 'एकादशी द्वादशी च परतो द्वादशौ न च । तत्र क्रतुशतं पुण्यं त्रयोदश्यान्तु पारणम्' इति वचनादिति चेत्र । अस्योदयोपरि विदेकादशी परदिने विषयसम्भवात् नारुणोदयविडा पूर्णाविषयकविशेषवचनबाधकत्वमिति । श्रमन्मते तु नालाभेऽपि प्रवेशिनीमित्यनेन अलाभेऽपि परदिने एकादश्यलाभेऽपि सूर्योदयानन्तरवेधमात्रनिषेधः । भवतां मते तु परदिने एकादशीलाभ एवेति सङ्कोचः स्यात् । उपोष्या द्वादशीत्यत्र द्वादशीपदस्य एकादशीयुक्तद्दादशीपरत्वे प्रमाणं नास्ति लक्षणा च स्यात् । किन्तु द्वादशौमथवा पुनरित्यस्य प्रवेशिन्यन्तरितकेवलद्वादशीपरत्वप्रदर्शनार्थम् । नालाभेऽपि प्रवेशिनीमिति । तथा च कालविबेके जीमूतवाहनः । ' एकादशौ दशाविद्या परतोऽपि न वर्द्धते । गृहिभिर्यतिभिश्चैव सैवोपोष्या सदा तिथि:' इति भविष्यपुराणीयात् । दशा दशमी । तंत्र द्वादशीदिने एकादशी कलाईमावस्याप्यनिर्गमे दशम्या विदेकादशौ उपोष्येति प्रचरति शास्त्रार्थः स तु सौरधर्मोत्तर कूर्म:
५ - क
For Private and Personal Use Only