SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ उद्दाहतत्त्वम् । पथ्यन्ता नोहाह्मेति एवञ्च पितुर्मातुश्च मातामहकन्यान्तरसत्त्वे तामादाय सप्तमीपञ्चमीपर्यन्ताया: परोहारः एवं बन्वन्तरेप्यू' बन्धपेक्षया त्रिगोत्रगणनं परतः सर्वत्र । पूर्वतस्तु पितुमतुव मातुलपुत्ररूपबन्धोरपि स्वापेक्षया श्रन्येषां बन्धूनां मातामहगोत्रापेक्षया त्रिगोत्रगणनं सर्वसामञ्जस्यं स्यात् अन्यथा पितुः पितामह दौहित्रीकन्यायाः पितामहभगिनीपुत्रबन्धुपेक्षया त्रिगोत्वात् पराया विवाहः प्रसज्येत स चायुक्तः पितृगोत्रापेचया तस्यास्त्रिगोत्र मध्यवर्त्तित्वात् । एवं पितुः प्रमातामह दौहित्रीकन्यायाः पितामहीभगिनी पुत्रबन्धपेक्षया विगोत्रात् पराया विवाहः प्रसज्येत स चाप्ययुक्तः पितामहौभ्रातृपुत्रमन्वपेचया तस्यास्त्रिगोत्र मध्यवर्त्तित्वात् । एवं मातुः प्रपितामहदौहित्रौ कन्यायाः मातामहभगिनी पुत्रबन्धपेक्षया त्रिगोत्रात् परायाविवाह प्रसज्येत स चायुक्तः । वरस्य मातामहापेक्षया तस्यास्त्रिगोत्र मध्यपातित्वात् एवं मातुः प्रमातामहदौहित्रौ कन्याया मातामहौभगिनोपुत्रबन्धपेक्षया त्रिगोनात् परायाविवाहः प्रसज्येत स चायुक्तः । मातामहौभ्रातृपुत्रबन्धपेचया तस्यास्त्रिगोत्र मध्यवर्त्तित्वादिति । मातृसपनीवाटसन्ततेरपि न विवाह्येतेत्याह सुमन्तुः 'माटपिटसम्बन्धा सप्तमादविवाह्याः कन्याभवन्ति श्रपश्चमादन्येषां सर्वाः पितृपनो मातरस्तदम्भ्रातरस्तु मातुलास्तदुदुहितरी भगिन्धस्तदपत्यानि भागिनेयानि ताचं अविवाह्याः अन्यथा सङ्करकारि यस्तथाध्यापयितुरेतदेवेति' । यद्यपि तेषां मातुलत्वेनार्थासद्दुहितृतदपत्ययोर्भगिनोत्लभागिनेयत्वे तथापि तदुपादानं तयोरेव वर्जनार्थम् अन्यार्थे पुनर्वचनमिति दर्शनात् अन्यायें तदितरार्थमधिकार्थमिति यावत् श्रादिष्टत्वेन च मुख्यमातुलतो जघन्यतायुक्तेति अन्यथैताः कन्यकाः परिणीताः सङ्करात्म For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy