________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उहाहतत्त्वम् ।
वायोगादिति बन्धपेक्षया गणनेऽपि पूर्वेषां तत्तत्सन्तानभेदकानां सप्तपञ्चान्तर्गतानां पुंसामेव ग्रहणं न तूपदिष्टमातृबन्धुपितृबन्धुमातृव्यतिरित्तानां मातामह्यादिपितामह्यादि स्त्रीपरम्पराणां ग्रहणम् 'पासप्तमात् पञ्चमाञ्च बन्धुभ्यः पितृमातृतः' । इति नारदवचने पुस्त्वस्य विधेयविशेषण त्वेन विवक्षितत्वात् एवमेव विवाहतत्त्वार्णवः अत्र यद्यपि पितामहखमपुत्ररूपबन्धोयें मातामहाद्यास्ते पितृसपिण्डत्वेन निषिद्धास्तथापि तबन्धुपादानं तदपेक्षयाधस्तनसप्तमनिषेधाय एवं यद्यपि मातामहस्वसपुत्वरूपबन्धोयें मातामहाद्यास्ते मातामहसपिगह त्वेन निषिद्धास्तथापि तद्दन् पादानं तदपेक्षयाधस्तनपञ्चमनिषेधाय यद्यपि पितुर्मात स्वरूपत्वरूपबन्धोयें मातामहा. द्यास्ते पितुर्मातुलपुत्रस्य पितामहाद्या एवेति पूर्ववचनै पृथगुपादानं व्यर्थं तथापि पूर्ववदधस्ततत्तत्सप्तमवर्जनाय एवं तद्रूपमातृबन्धुहयोपादानं तदपेक्षयाधस्तनतत्तत्पञ्चमवर्जनाय तथा सप्तमपञ्चममध्ये पुरुषाणां पुरुषान्तरेण विवाह्य त्वाप्रसक्तः तत्परम्पराजातायाश्च सप्तमपञ्चमान्तर्वतिन्याः कन्याया अवि. वाद्यत्वं जेयम् अतएव मार्कण्डेय पुराणम्। 'उहहेत् पिटमा. बोस्तु सप्तमी पञ्चमी तथा' इत्यत्र स्त्रीत्वेन निर्देशः । सप्तमी पञ्चमी परित्यज्येत्यर्थः। ___ एष संक्षेपः । पितृपितामहादीनां सप्तानां सन्तति: सप्त. मोपर्यन्ता नोहाया। एवं पितबन्धुप्रभृतिसम्बन्धघटकानां सप्तानां सन्ततिः सप्तमीपर्यन्ता नोहाह्या एवं मातामहप्रमातामहादौनां पञ्चानां सन्ततिः पञ्चमीपर्यन्ता नोहाद्या एवं मातृबन्धुप्रभृतिसम्बन्धघटकानां पञ्चानां सन्तति: पञ्चमोपय॑न्ता नोहा ह्या बन्धुतम्मानोरसत्त्वेऽपि पितृमातामहमात. मातामहप्रभृत्युपरितनानां पञ्चानां त्रयाणां सप्तमीपञ्चमी
For Private and Personal Use Only