SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ उहाहतत्वम्। प्रतियोमिचतुष्टयापेक्षया सप्तपञ्चमाभ्यन्तरे वृहन्मनुरपि । 'असम्बन्धा भवेद या तु पिण्डे नैवोदकेन वा। सा विवाह्या हिजातीनां विगोत्रान्तरिता च या'। एवं प्रतियोगिचतुध्यापेक्षया सप्तमपञ्चमगणने पूर्वत्र यतो यतः सन्तानभेदः तं तमादाय परत्रतच्चतुष्टयमादाय गणयेत् यावत् सप्तम यावत् पञ्चमञ्च यथा विश्वरूपसमुच्चये 'एवमुक्तप्रकारेण पितृबन्धुषु सप्तमात्। अर्द्ध मेव विवाह्यत्वं पञ्चमात् मातृबन्धुतः । सन्तानो भिद्यते यस्मात् पूर्वजादुमयत च । तमादाय गणेहोमान् वरं यावच्च कन्यकाम्। वरं यावदिति तु मातामह. पक्षे सुमन्तूत सप्तमादिगणनस्य वरापेक्षितत्वेन तत्परम् । अत्र पूर्वजादित्युपादानात् पितृबन्धुपेक्षया पूर्वेषां षणां चतुर्णा प्रत्येकापेक्षया सप्तमपञ्चमोद्दत्वं बन्धूनां परतस्तु न प्रत्येका. पेक्षया किन्तु बन्धुपेक्षयैव सप्तमपञ्चमोड़ त्वं गणनायां बोध्यम् एवं यस्य सापिण्ड विविच्यते तस्य तगणनायां पूर्वेषां षणां प्रत्येकापेक्षया तत्परजातसप्तान्धतमान्तर्भाव: परेषां षस्मान्तु प्रत्येकापेक्षया न गणना किन्तु स्वमात्रापेक्षयैव अन्यथा खापेक्षयाधस्तनाष्टमस्य स्वपुत्वापेक्षया सप्तान्तर्गतत्वात् सापिण्डंग स्यात् अतएव स्वापेक्षया प्राक्तनाष्टमस्य स्वपित्राद्यपेक्षया सप्तान्तर्गतत्वेऽपि न सापिण्ड्य पिण्ड तल्ले पदाटभोक्त त्वरूपसम्बन्धाभावात् अतएव हेतनिर्णयेऽपि सापिण्डवगणने वोजिनमारभ्येत्युक्तम् एवं मातामहापेक्षया पञ्जमगणनेत्यपि बोध्यम् अत्र च पितृबन्धुमातृबन्धु पूर्वेषां वर्जने पितृबन्धुत्वसम्बन्ध गैजीभूतानां पितुः पितामहादिमातामहादीनां मातृबन्धु खसम्बन्धवौजीभूतानां मातुः पितामहादिमातामहादौनाच्च पुरुषपरम्पराणामेव ग्रहणं न तु पितृमातुलपुत्तमातृमातुलपुचतरपितबन्धुमातृबन्धुपितृप्रभृतौनां ग्रहणं सम्बन्धवौजि. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy