SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उदाह तत्वम्। दादयदि रहीयात् प्रायश्चित्त समाचरेत्। ततश्चान्द्रायणं कत्वा तां कन्यां परिवर्जयेत्'। यत्तु 'माटनानो यदा कन्या विवाहे कुलजा हि सा। विप्रेर्नामान्तरं कायं तस्याः पित्रो. रनुज्ञया'। इति राजमार्तण्डीयवचनं तहागदानोत्तरज्ञाने बोध्यम् अन्यथा पूर्वोक्तनिषेधवैयापत्तेः। गृहस्थरत्नाकरे। 'त्रिविवाहं कृतं येन न करोति चतुर्थकम् । कुलानि पातयेत् सप्त भ्रूण हत्याव्रतं चरेत्'। एतहचनं वर्तमानस्त्रौत्रिकपरमिति वदन्ति। अत्र पिलबन्धुमप्तमौपञ्चमीपरिहार पिटबन्धुमाटबन्धुविरहेऽपि तयोर्योग्यतामवलम्बा सप्तमीपञ्चमी. पर्यन्तायाः कन्यायाः परीहारः अन्यथा पिटमातामहमाटमातामहप्रभृतिपूर्वतनपञ्चत्रिपुरुषान्यतममादाय अधस्तनसप्तपञ्चान्तर्गताया: कन्यायाः पिटबन्धुमाटबन्धुसत्त्वे विवाहाभावः तदसत्त्वे विवाह इति महाजनविरोध: स्यात् एष एवार्थो याज्ञवल्काटोकायां शूलपाणिमहामहोपाध्यायः एतेन पितुः र्मातुश्च मातामहोपरितनपुरुषेषु अपि पिटबन्धुमालबन्धु निपातोऽपि न विवाह इत्यनेन निर्दिष्ट इति एवञ्च पितु. र्मातुश्च मातामहकन्यान्तरसत्त्वे तस्याः परतः तत्सहितसप्तमौ. पर्यन्तायाः परीहारः एवं बन्धन्तरेऽप्यहम्। अत्र सप्तमगणनप्रतियोगि-पिटपितृबन्धु-पञ्चमगणनप्रतियोगिमातामह-मात. बन्धुगोत्नमादायैव प्रतिप्रसवे विगोत्रगणनम्। न तु वरगोनापेक्षया तस्य गणनायामप्रतियोगित्वात्। न वा तच्चतुष्टयगोत्रं परित्यज्य त्रिगोत्रगणनं तथात्त्वे शूलपाणिमहामहोपाध्यागोक्त पञ्चमीकन्याया विवाहाभ्यनुज्ञानं नोपपोत। न च तदेवायुक्तमिति वाच्य मर्यादाभिविधिसन्देहे कार्यान्वितत्वेनाभिविधेरैव युक्तात्वात् तद्यथा 'सन्निकर्षेऽपि कर्तव्य विगोत्रात् परतो यदि' इति मत्स्यपुराणवचनं सन्निकर्षेऽपि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy