SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ उद्दाहतत्त्वम् । हुत्वेति श्रवणं व्रतादिप्रतिष्ठावत् ब्राह्मणहारा होमे नावि रुम् । एवं शूद्रस्यापीति एतयोर्होमाधिकारः पश्चादुपपादयिष्यते । प्रपञ्चस्तु मलिम्लुचतत्त्वेऽनुसन्धेयः । 'गोत्र ऋक्थे जनयितुर्न हरेद्दत्रिमः सुतः । गोत्र ऋक्थानुगः पिण्डो व्यपैति ददतः स्वधा' इति मनूक्तेः अत्र स्वधाशब्दः पितृभच्यार्थकः तथाच गुणविष्णुष्टता स्मृतिः स्वधा वै पितॄणामन्त्रमिति जनकगोत्र ऋक्थग्राहित्वेन तत् पिण्डश्राद्धकर्त्तत्वेन च प्रतिग्रहीतुरेव गोत्रादिभागित्व दत्तकस्य प्रतीयते । कालिकापुराणे 'औरसः चेत्रजचैव दत्तः कृत्रिम एव च' इत्यादीनुपक्रम्य 'पितुर्गोत्रेण यः पुत्रः संस्कृता पृथिवीपते' | आचूड़ान्त' न पुत्रः सपुत्रतां याति चान्यतः। चूड़ाद्या यदि संस्कारा निजगोत्रेण वै कृताः । दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते । ऊर्द्धन्तु पञ्चमादर्षात्र दत्ताद्याः सुता नृप । गृहीत्वा पञ्चवर्षीयं पुत्रेष्टि प्रथमं चरेत्' । औरसमाह बौधायनः । 'सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं विद्यादिति' । अलं प्रकृतमनुसरामः व्यासः । ' सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नो रविज्ञानेऽप्युद्द हेदविशङ्कितः । तेन मातामहसमानोदकाम्यविवाह्येत्यर्थः । एतदेकवाक्यतया मनुवचने चकारानुषक्त' 'मातुरसगोत्रेतिपदं माहामहासमानोदकापरम् । यत्त 'मातुः सपिण्डा यत्नेन वर्जनीया द्विजातिभिः ' इति व्यासवचनान्तरं तद्यत्न नेति ग्रहणादतिशयदोषार्थं मातृसपिण्डसन्ततिकन्या परम्परायाः पञ्चमीपय्र्यन्ताया वर्जनार्थञ्च । कश्चित्तु एतद्वचनस्य असुरादिविवाहपरत्वेन तादृशविवाहे समानोदकापि विवाह्येत्याह तत्र प्रमाणाभावात् । मत्स्यतमहातन्त्रे ' मातुर्यत्राम गुह्य' स्यात् सुप्रसिद्धमथापि वा । तन्नाम्नी या भवेत् कन्या मातृनाम्नीं प्रचचते । प्रमा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy