________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उहाहतत्वम् ।
११३
सेवातिदूरतः। ब्राह्मणादिषु शूद्रस्य पक्कतादिक्रियापि च । भृग्वग्निमरणञ्चैव ब्रहादिमरणं तथा'। इत्यादीनि अभिधाय 'एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः। निवर्त्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः। समयचापि साधनां प्रमाण वेदवद्भवेत्' इति समयः संवित् सा च प्रतिज्ञा 'समया: सपथाचारकालसिद्धान्तसंविदः' इत्यमरोक्तः 'संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः' इति तेनैवोक्तेः संसर्गदोषः पापेषु इत्यत्र विशेषयति पराशरः। 'त्यजेद्दे शं कृतयुगे त्रेतायां प्राममुत्सृजेत्। द्वापरे कुलमेकन्तु कर्तारन्तु कलौ युगे। कृते सम्भाषणादेव त्रेतायां स्पर्शनेन च। हापरे त्वर्थमादाय कलौ पतति कर्मणा' देशं पापियुतं एवमन्यत्रापि कर्मणा बधादिकर्मणति माधवाचार्यः। वस्तुतस्तु कर्तारं तु इत्यनेन कर्तुसंसर्गनिषेधात् कर्मणेति सम्भाषणस्पर्शनधनग्रहणेतरगुरुसंसर्गपरम्। अतएव स्कान्दे परदाराभिगामिनमुपक्रम्य "एतैः सह समायोगं यः करोति दिने दिने। तुल्यतां याति विप्रेन्द्र ! कलौ संवत्सरे गते'। याज्ञवल्काटौकायां वृहस्पतिः कलावित्यधिक्तत्य ‘अनेकधाकताः पुत्रा ऋषिभिर्यैः पुरातनः । न शक्यन्तेऽधुना कत्तुं शक्तिहीनैरिदन्तनैः'। दत्तकपुत्रमाह याज्ञवल्काः 'दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्। तत्प्रकारमाह वशिष्ठ: 'शुक्रशोणितसम्भवः पुत्रो मातापिटनिमित्त कः। यस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवत: नतु एकं पुत्रं दद्यात् प्रतिटीयाहा सहि सन्तानाय पूर्वेषां स्त्रीपुत्रं न दद्यात् प्रतिटीयात् वा अन्य बानुज्ञानाइतः पुत्र प्रतिग्रहीष्य न बन्धूनाइय राजनि निवेद्य निवेशनस्य मध्ये व्याहृतिभिहत्वा प्रतिग्टह्नौयादिति अतस्त्रिया अपि पत्यनुमत्या दानप्रतिग्रहयोः श्रुतेः प्रतिग्रह
For Private and Personal Use Only