________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
उहाहतत्वम्।
आचारमाधवीयमदनपारिजातयोरापस्तम्बः 'समानगोत्रप्रवरां समुहायोपगम्य च। तस्यामुत्पाद्य चाण्डालं ब्राह्मण्या. देव हीयते' समानप्रवरत्व' संज्ञासंख्ययोरन्यूनानतिरिक्तत्वेन भिन्नगोत्रेऽपि समानप्रवरत्वं यथा वात्स्यसावर्णिगोत्रयोगैवं. यवनभार्गवजामदग्न्याप्नवत् प्रवरा: । एकगोत्रेऽपि प्रवरान्यत्वं यथा तकौशिकगोवस्य कुशिककौशिकतकोशिका: प्रवराः । कौशिककुशिकबन्धुलाचे ति प्रवराः। अतो गोत्रप्रवरयोः पृथङ्निषेध इति सगोवा समानप्रवरा ग्रहणमविवाह्य स्त्रीमावोपलक्षणमिति प्रायवित्तविवेकः। अतोऽसवर्णाविवाहेऽपि चान्द्रायणं 'चान्द्रायणेन चैकेन सर्वपापक्षयो भवेत्' इति आपस्तम्बवचनात्। कलौ त्वसवर्णाया अविवाह्यत्वमाह वृहबारदीयं 'समुद्रयात्राखौकारः कमण्ड लुविधारणम् । द्विजानामसवर्णासु कन्यासूपयमस्तथा। देवरेण सुतोत्पत्तिमधुपर्के पशोर्बधः। मांसादनं तथा श्राहे वानप्रस्थाश्रम. स्तथा। दत्तायाश्चैव कन्यायाः पुनर्दानं परस्य च। दौर्षकालं ब्रह्मचर्य नरमेधाखमेधको। महाप्रस्थानगमनं गोमेधञ्च तथा मखम् । इमान् धर्मान् कलियुगे वानाहुर्मनौ. षिणः'। मांसादनं गोमहिषादेः। हेमाद्रिपराशरभाष्ययोरादित्यपुराणम्। 'दौर्घकालं ब्रह्मचर्य धारणञ्च कमण्डलोः । टेवरेण सुतोत्पत्तिदत्तकन्या प्रदीयते। कन्यानामसवर्णानां विवाहप हिजातिभिः। प्राततायि हिजाग्राणां धर्मयुडे निहिंसनम्। वानप्रस्थाश्रमस्थापि प्रवेशो विधिदेशितः। वृत्तखाध्यायसापेक्षमघसङ्कोचनं तथा। प्रायश्चित्तविधानच्च विप्राणां मरणान्तिकम्। संसर्गदोषः पापेषु मधुपर्के पशो. बंधः। दत्तौरसेतरेषान्तु पुत्रत्वेन परिग्रहः। शूदेषु दाम गोपालकुलमित्राईसौरिणाम्। भोज्यावता ग्रहस्थस्य तौथ
For Private and Personal Use Only