SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । मृतास्तु साक्षिणो यत्र धनिकर्णिकलेखकाः । तदम्यपार्थकरणमृतत्वाधे स्थिराश्रयात्। दर्शितं प्रतिकालञ्च पाठितं स्मारितच्च यत् । लेख्य सिध्यति सर्वत्र मृतेष्वपि च साक्षिषु । लेख्ये देशान्तरस्थे च दग्धे दुर्लिखिते हृते । सतस्तत्कालहरणमसतो द्रष्टृदर्शनम् । छिन्नभिन्नकृतोन्मृष्टनष्ट दुर्लिखितेषु च। कर्त्तव्यमन्यलिखितं ह्येष लेख्यविधिः स्मृतः । लेख्य ं यच्चान्यनामाङ्क' हेत्वन्तरकृतं भवेत् । विप्रतिपत्तौ परोक्ष्य' सम्बन्धागमहेतुभिः । स्खलेख्यमसाक्षिकमपि प्रमाणम् अन्यद्दारा लेख्य' साक्षिमदिति यथासंख्येनान्वयः । देशस्थितेयस्मिन् देशे यादृश लेख्यस्थितिः प्रवर्त्तते तत्र तादृश्याः तयोः स्वहस्तान्यहस्तकृत लेख्ययोः मृता इति साच्यादौ मृते पुत्रादिसंस्थं लेख्यपत्त्रं न सिध्यति । यद्याधिभोगोऽस्ति तदा लदपि प्रमाणमित्यर्थः । व्यक्तमाह कात्यायनः । 'यत्र पञ्चत्वमाषनो लेखकः सह साक्षिभिः । ऋणिको धनिकचैव नैनं पत्रं प्रमापयेत्' । दर्शितमिति तथाविधमपि पूर्वमृणिकादिसन्निधौ स्वयमन्येन वा दर्शितं स्मारितं वा तदपि सिध्यतीत्यर्थः । सतो देशान्तरस्थपत्रस्य तत्कालहरणं पत्रानयन कालप्रतीक्षणम् असतो दग्धादेः तदवलोक कोपन्यासः । लेख्यमिति यत् यत्रं केनापि हेतुना अन्यनामचिह्नितं तत्र विप्रतिपत्तौ यनाम्ना पत्र' तेन सहास्य विश्वास हेतुभूत सम्बन्धावगमरूपकारणेर्निषेतव्यमिति । बृहस्पतिः 'सुमृष्ट शिशुभीताः स्त्री मत्तन्यसनातुरैः । निशापत्सु बलात्कारैः कृतं लेख्य ं न सिध्यति । व्यासः । 'दासा स्वतन्त्रबालैख स्वीकृतञ्चैव यद्भवेत् । प्रमाणं नैव तल्लेख्यमिति शास्त्रविदो विदुः । मिताक्षरायां स्मृतिः । पूगश्रेणीगणादीनां या स्थितिः परिकीर्त्तिता 1 तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिण:' । पूगस्तु For Private and Personal Use Only २२१
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy