________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशौतत्त्वम् ।
गुधगोप्ता त्वं यहागास्मत् कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादात् त्वयि स्थिते । मन्त्री श्लोकं पठित्वा तु दक्षहस्तेन विष्णवे। मूलानुनाय तोयेन दक्षहस्त निवेदयेत्'। अनुमन्तः। विद्याकरतम्। 'सहस्र वा शतं वापि दश वानुदिन जपेत्। कुयादष्टाधिकं तेषागिति जप्ये विधिः स्मृतः' । तन्वान्तरे। 'विक्षेपादथवाल स्याज्जयहोमाञ्चनान्तरा। उत्ति. कृति तदा न्यास षडङ्ग विन्यसेत् पुनः'। पञ्चरत्ने 'अपवित्रकरो लग्नः शिरमि प्रावृतोऽपि वा। प्रलपन वा जपेद् यावतावनिष्फलमच्यते'। विष्णु पराणे। 'मर्ववेटेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम। तत् कलं नर प्राप्नोति स्तुत्वा देवं जनार्दनम्'। स्कान्दे । 'अहव्य इनि यो मर्को गोताध्यायन्तु संपठेत्। हात्रिंशदपराधैश्व अहन्यहनि मुच्यते । ते च अप. राधा वराहपुराणे दर्शिताः। श्रीभागवते 'नानातन्त्र विधानेन कलावपि तथा शृणु। धेयं सदा परिमवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यातिहं प्रणतपालभवाब्धिपोतं वन्दे महापरुष ते चरणारविन्दम्। त्यत्वा मुटु. स्त्य जसु रेप्सितराज्यलक्ष्मी धर्मिष्ठ आर्यवचसा यदगादरण्यम् । मायामृगं दयितयेप्सितमन्वधावद वन्द महापुरुष ते चरणारविन्दम्। एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः । मनुजैरिज्यते राजन श्रेयसामौश्वरो हरिः। स्तुत्वा प्रसौद भगव. निति बन्द त दण्ड वत्। शिरो मत्यादयोः कृत्वा बाहुभ्याच घरम्परम्। प्रपन्न पाहि मामोश भीतं मृत्युभवार्णवात्' इति भगवहाक्यम्। स्मृतिः। 'नवं पृष्ठतः कृत्वा प्रणाम क्वचिदाचरेत्। वरमुत्थाय कर्तव्य न वृथा भ्रमणञ्चरेत् । एतद्विवृणोति । 'पश्चात् कत्वा तु यो देवं नमित्वा प्रणमवरः। तस्यैहिकं फलं नास्ति न परत्न दुरात्मनः। तथा
For Private and Personal Use Only