________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्।
चन्द्रिकायाम्। 'कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता। तिम्रोऽङ्गल्यस्त्रिपर्वा गो मध्यमा चैकपर्विका। पर्वयं मध्य. माया जपकाले विवर्जयेत्। एवं मेरु' विजानीयात् दूषितं ब्रह्मणा स्वयम्। आरभ्यानामिकामध्यात् प्रदक्षिणक्रमेण तु । सर्जनौमूलपर्यन्तं जपेद्दशसु पर्वसु। अङ्गलिन वियुनौत किञ्चित् सङ्कोचयेत्तलम्। अङ्ग लीनां वियोगे तु छिद्रेषु सवते जपः। अङ्ग ल्यग्रेषु यज्जत तज्जप्त मेरुलङ्घने। पर्वसन्धिषु यज्जप्त तत्सर्वे निष्कलं भवेत्। मन्वतन्त्र प्रकाशे 'तत्रालिजपं कुर्वन् साङ्गठाङ्गलिभिर्जपेत्। अङ्गष्ठेन कृतं कर्म विना तदफलं भवेत्'। मन्स कोषे। 'हृदये हस्तमादाय तिर्यक कत्वा कराङ्गुलोः। आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत्'। कल्पान्तरमाह 'अनुलोमविलोमस्थैर्विन्दुयुनाटकाक्षरैः। आमरुकैः साष्टवर्ग: कतया वर्णमालया। प्रत्येकं वर्णयुमन्यानाः स्युः क्षिमिद्धिदा'। तामाहुः 'अकारादिलकारान्त पञ्चाशमणि सूत्र कम। क्षकारं मेरुसंस्थाने लकारादिविलोमतः। वर्गाष्टकविभेदेन शतमष्टोत्तरं भवेत्। वैरिमन्ना अपि नृणामन्चे मन्त्राच किं पुनः' । प्रकारादिलकारान्तता अनुलोमता लकाराघराकान्तता विलोमता क्षकारस्तु मेरुतया न संख्याघटकः। माष्टवर्ग: अकचटतपयशवगंयुतैः। “एक कान्तरितं मन्त्र जपेदवं फल. प्रदम्। अन्यत्र च। 'ब्रह्मनाडीगतानादिक्षान्तवर्णान् विभाव्य च। अणं विन्दुयुतं त्वा श्रेष्ठं मन्त्र जपेत् पुनः । प्रकारादिषु संयोज्य तथाकादिषु च क्रमात्। तदा लिपिभवेदर्णमालाई शतसंख्यया ! अनया सर्वमन्त्राणां जपः सर्वार्थमाधकः। ग्रथिता शक्तिसूत्रेण' इति तन्त्रान्तरदर्शनात् । कुण्डलिनी सूत्रत्वेन भावनौया। जपसमर्पणमाह 'गुयाति
For Private and Personal Use Only