SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुषितश्वम् । २८३ अथ शवानुगमनागमनाद्यशौचम् । कूर्मपुराणं 'प्रेतीभूतं हिजं विप्रो योऽनुगच्छति कामतः । नात्वा सचेलं स्पष्टाग्निं घृतं प्राश्य विशुद्यति । एकाहात् चत्रिये शुद्धिर्वश्ये च स्थााहेन तु । शूद्रे दिनवयं प्रोक्तं प्राचायामशतं पुनः । एतच घृतप्राशनं शुद्धिहेतुत्वाबियमपरं न तु प्रायश्चित्तयोजनाभावपरं तत्र तपस्त्वात्तथा । चनुः सहार्थः यत्तु याज्ञवल्कावचनम् 'ब्राह्मणेनानुमन्तव्यो न तु शूद्रः कथञ्चन। अनुगम्याम्भसि खात्वा स्पृष्ट्राग्निं घृतभुक् शुचिः । तत्प्रमादादनुममने कथञ्चनेत्यभिधानात् अभ्मसि न तु उद्धृतोदके । मनुः 'नावं स्पष्ट्वास्थि सनेहूं खात्वा विप्रो विशुद्यति । चाचस्यैव तु निःस्नेहं मामालभ्यार्कमीच्य वा' । बालभ्य स्पृष्ट्वा इदमज्ञानतः । ज्ञानतोऽत्यन्ताभ्यासे तु वशिष्ठ: । 'मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमशौचम् अस्निग्धे त्वहोरात्रम्' इति प्रायवित्तविवेकः । मिताचरायान्तु मनुवचनं दिजात्यस्थिपरम् अन्यच तु वशिष्ठोक्तमित्युक्तम् । पैठीनसिः 'असम्बन्धिनो दिजान् बहित्वा दहित्वा सद्यः शौच सम्बन्धे विरानम्' इति सम्बन्धे तद्युक्ते मातुलादी । कूर्मपुराणे 'अनाथश्चैव निर्ऋत्य ब्राह्मणं धनवर्जितम् । स्नात्वा संप्राप्य तु तं शुद्धान्ति 'ब्राह्मणादयः' । तथा 'यदि निर्दहति प्रेतं प्रलोभाक्रान्तमानसः । दशाहेन दिजः शुद्धेात् दादशाहेन भूमिपः । मासेन वैश्यस्तु शूद्रो मासेन शुडालि' । तथा 'अवरश्वेवरं वर्णमवरं वा बसे यदि । अशौचे संसृमेत् खेहात्तदाशुच्चेन शुकालि' । तदाशुच्येन तदीयाशौचेन तथा चादिपुराणे 'योऽन्यवर्णन्तु मूल्येन नीत्वा चैव दहेवरः । प्रशोचन्तु भवेत्तस्य प्रेतबम्धुसमं तदा' मनुः । 'असपिण्ड' दिजं प्रेतं विप्रो निर्हव्य बन्धुवत्। विशुद्धरति विरात्रेण मातुराप्तांच बान्धवान् । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy