________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
शुद्धितत्त्वम्। लक्षणम्। अन्यथा पिटतोऽधिकदोषापत्तेः। एवञ्च तद. सहगमनेऽपि स्पर्शाभावेनास्य श्यत्वम्। पुत्रजन्मनि नानात् पूर्वमङ्गास्य श्यत्वमाह संवत: 'जाते पुत्रे पितुः साने सचेलेन्तु विधीयते। माता शुरद्दशाहेन स्नानात्तु स्पर्शनं पितुः' । एकदिनपातितुल्यमरणाशीचये यावदशौच सर्वगोचास्य श्यत्वमाह आदिपुराणम् । 'सर्वगोत्रमसंस्प श्यं तत्र स्यात् सूतके सति। मध्येऽपि सूतके दद्यात् पिण्डान् प्रेतस्य टप्तये । तत्राद्यदिने भिन्नदिने तु मनुना प्रथमेन अानवमीयस्य हितो. यस्य शुद्धाभिधानान्न तथा अस्त्र प्रथमसूतकपदं मरणाशीचमात्रपर हितोयसूतकं च अस्य श्यत्वपरं पिण्डदानश्नुतेः । तथाच याज्ञवल्काः। 'विरात्र दशरात्रं वा शावमाशौचमिष्यते। ऊनहिवर्षमुभयोः सूतक मातुरेव हि । शाकमाशीचमस्य श्यत्वलक्षणम्। विरात्र दशरानाशीधिनामेकस्मिन् सूतके हितोयसूतके समानदिनपतिते दशरानाशौचमस्य श्यत्वम् ऊनहिवर्षमरण लक्षणमस्प श्यत्वं मातापित्रोरैव सदन्येषां स्प,श्यत्वम् एवमेव मिताक्षरादीपकलिके। न च शावाशौचपदम् अशौच पदम् अशौच मात्रपरमिति मिताक्षरोक्त युतामिति वाच्यम् 'पादन्त जननात् सद्य प्राचूड़ादेकरात्र कम्। त्रिरात्रमाव्रतादेशाद्दशरात्रमतःपरम्' इति याज्ञ. घल्कोयेन पौनरुक्त्यापत्तेः। व्यतामाह अङ्गिराः। 'मरणं यदि तुल्य स्थान्मरणेन कथञ्चन। अस्य श्यन्तु भवेट गोवं सर्वमेव सबान्धवम्'। तुल्यमभिन्नदिनजाततया दशराबादिव्यापि. तया व्याख्येयानि तहिरुद्धानि तु यथायथं वेदाग्न्यादिसगुणसर्वाथित्वसर्वविक्रयित्वाद्यत्यन्तनिर्गुणदेशभेदादिना च व्यव. स्थेयानि।
पथ मुमूर्षु मृतक्कत्यानि। हारोतः। 'शूद्रान्वेन तु भुक्तन
For Private and Personal Use Only