________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुदितत्त्वम |
शनः । मार्जारश्वापि दव च मारुतश्च सदा शुचिः' | बौधायनः । ' अनेकोद्दाह्ये दारुशिले भूमिसमे इष्टकाच सङ्कीर्णीभूता' इति सङ्कीर्णीभूताः परस्परसम्बन्धाः विष्णुः । 'प्रोक्षणेन पुस्तकम्' इति । शांतातपः । 'तापनं घृततैलानां प्लावनं गोरसस्य च । तन्मात्रमुद्धृतं शुद्देत् कठिनन्तु पयो दधि । अविलीनं तथा सर्पिर्विलीनं श्रपणेन तु' । अविलीनं कठिनम् । मनुः । द्रव्याणाञ्चैव सर्वेषां शुद्धिरुत्प्लवनं स्मृतम् । प्रोक्षणं संहतानाञ्च दारवाणाञ्च तत णम्' । इदन्तु उच्छिष्टाद्यल्प दोघे । उत्प्लवनं वस्त्रान्तरनिर्वाणशेन कोटाद्यपनयनम् । शातातपः । 'क्लोवाभिशप्तपतितैः सूतिकोदक्यनास्तिकैः । दृष्टं वा स्याद यदन्नन्तु तस्य निष्कृतिरुच्यते । अभ्युच्य किञ्चिदुत्य भुजोताप्यविशङ्कितः । देवलः । 'चाण्डालेन शुना वापि दृष्टं हविरयज्ञिकम् । विडालादिभिरुच्छिष्ट' दुष्टमन्नं विवर्जयेत्' । अन्यत्र हिरण्योदकस्पर्शादिति । मनुः । 'अह्निस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौच विधीयते' | शुद्धिरित्यनुवृत्तौ विष्णुः । 'गुड़ानामितुविकाराणां प्रभूतानां वायुग्निदानेन सर्वलवणानाचेति' । सूतिकां स्पृशतः पितुरपि तादृशमस्पृश्य त्वमाह सुमन्तुः । ' मातुरेव सूतकं तां स्पृशतश्च पितुर्नेतरेषाम्' इति इतरेषां सपत्नोमातृव्यतिरिक्तानां तासान्तु मृतिकास पितुर्यथा तत्समकालमङ्गास्पश्यत्वं तथा तासामपि । तथाच आदिपुराणम्। 'सूतके तु मुखं दृष्ट्वा जातस्य जनकस्ततः । कृत्वा सचेलं स्नानन्तु शुद्धो भवति तत्क्षणात् । अन्याथ मातरस्तदत्तद्गेहं न व्रजन्ति चेत् । सपिण्डाश्चैव संस्प्र श्याः सन्ति सर्वे विनिश्चय: ' तद्दत् पितृवत् स्नात्वा शुद्धाः । गृहगमनन्तु सूतिका स्पर्शोप
..
For Private and Personal Use Only
•
२८७