SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ शथितत्त्वम् । वच्छुधिः । बौधायनः । 'भित्रकांस्ये तु योऽश्रौयावबां स्नात्वा जपेष्विजः । गायत्रप्रष्टसहस्रन्तु एकभक्तः सदा शुचिः' । अष्टसहस्रम् अष्टोत्तरसहस्रम् अन्यथा बहुवचनापत्तेः । देवलः । 'ताम्ररजतसुवर्णाश्म स्फटिकानां भिन्नमभिन्नम् इति' भिन्नवेऽपि न दोष इत्यर्थः । विष्णुः । ' शारीरैर्मलैः सुराभि धैर्वा यदुपहतं तदत्यन्तोपहतं सर्वं लौहभाण्डमग्नौ प्रतप्तं शुक्षेत्रत मणिमयमश्ममय मनमयच सप्तरावं महोखनेन शृङ्गदन्तास्थिमयच्च तक्षणेन दारुमयं मृगमयं जह्वादिति' लौहपदं सुवर्णाद्यष्टकपरम् । सर्बश्च तेजसं लौहमित्यमरकोषात् । मनुः । ' त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्त यच्च वाचां प्रशस्यते' । चदृष्टमुपघातशङ्गादिभिरक्षातम् । अज्ञातच सदाशचौति याज्ञवल्कन का वाक्यत्वात् । वाचेति उपघातशङ्कायां पविवं भवत्विति ब्राह्मणैर्याचा प्रशस्यत इति शूलपाणिमहामहोपाध्यायकुल्ल ू कभट्टौ । शातातपः । 'गोकुले कन्दुशालायां तैलयन्त्रेत्तुयन्त्रयोः । अमौमांस्यानि शौचानि स्त्रीषु बालातुरेषु च' । अमौमांस्यानि शौचाशौचभागितया न विचारणौयानि । मनुः । ' मक्षिकाविषञ्छाया गौरख सूखी रश्मयः । रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत्' । बौधायनः । 'अदुष्टाः सन्तताधारा वातोडूताश्च रेणवः । आकराः शुचयः सर्वे वर्जयित्वा सुराकरम्' । शङ्खलिखितौ । आकरद्रव्याणि प्रोक्षितानि शचीनि' । यमः 'श्रममांसं घृतं चौद्रं नेहाम फलसम्भवाः । म्लेच्छभाण्ड स्थिता दुष्टा निष्क्रान्ताः शुचयः स्मृताः । विष्णुधर्मोत्तरे । ' मुखवर्जच्च गौ: शहा मार्जार क्रमे शुचिः' । पुष्पाणाञ्च फलानाञ्च प्रोक्षणात् शुद्दिरिष्यते' । श्रत्रिः । ' मचिका सन्तताधारा भूमिस्तोयं हुता For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy