________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शक्तित्वम् ।
२८५
द यदि। विरात्रेणैव शत्रत इति शातातपोऽब्रवीत् । उदक्या रजस्वला तत्साहचर्यात् सूतिकाप्यस्पृश्या बोध्या विरावेण विरात्रोपवासेन प्रायश्चित्तप्रकरणात् बच्च अशुद्धानन्तरं कर्तव्यमिति प्रायश्चित्तविवेकः । यमः । 'अजागावो महिष्यच ब्राह्मणौ च प्रसूतिका। दशरात्रेण शुद्धान्ति भूमिञ्च नवोदकम्' । ब्रह्मपुराणे 'नवखातनलं गावो महिथश्छागयोनयः। शुयन्ति दिवसैरेव दशभिर्नात्र संशयः'। मिता. क्षरायां स्मृतिः । 'काले नवोदकं शुद्धं न पातव्यन्तु तत्राहम् । अकाले तु दशाहं स्यात् पौत्वा नाद्यादहर्निशम्'। काले वर्षाकाले। शङ्खः । स्नानमाचमनं दानं देवता पिटतर्पणम् । शूद्रोदकैन कुर्वीत तथा मेघादिनिःसृतैः'। पानादौतरत्र स्मर्यादौ तु हरिवंशः। 'अभौममम्मी विसूजन्ति मेघाः पूतं पवितं पवनः सुगन्धि'। | মুঘ তুঞ্জি:। সাঞ্জ যমালমুনিময়ানি च। कांस्यायस्तामरेत्यानि नपुसौसमयानि च। निले. पानि विशुद्यन्ति केवलेन जलेन तु। शूद्रोच्छिष्टानि शुद्धयन्ति विधा क्षाराम्बवारिभिः। सूतिकाशवविण्मत्ररजस्खलाहतानि च। प्रक्षेप्तव्यानि तान्यग्नौ यञ्च यावत् सहेदपि'। रैत्य पित्तलम् । त्रपुरङ्ग यत् पात्रं यावत् कालमग्निं सहेत तत् पात्रं क्षालनानन्तरं तावत्तापनीयमित्यर्थः । वृहस्पतिः । 'प्रभसा हेमरूप्यायः कांस्यं शाति भस्मना। अम्लस्तानञ्च रैत्यच्च पुन: पाकेन मृण्मयम्'। राजधर्म ‘पज्जलोच्छिष्ट. कांस्यं यगवा ध्रातमथापि वा। गण्डूषोच्छिष्टमपि च विशाहशभिस्तु तत्'। दशभिर्दिनैरिति शेषः । तथाच 'न कांस्ये धावयेत् पादौ यत्र स्यादपि भोजनम्' इति। यत्र पानान्तरे भोजनं तत्र श्रुतस्यैव तस्य साहचर्यात् कांस्य.
For Private and Personal Use Only