________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
|
Acharya Shri Kailassagarsuri Gyanmandir
वत्वतत्त्वम् ।
४७३
हेभ्यो नमः श्रीम् ' श्रादित्यादिग्रहा ये च नित्यं स्वस्थानवासिनः । शान्ति कुर्वन्तु ते सर्वे मम गृह्णन्विमं बलिम्' । एवम् इन्द्रादिलोकपालेभ्यो दद्यात् । ततो द्वारपालेभ्यो नम इति पाद्यादिभिः संपूज्य प्रणमेत् । बोम् 'दारपाल नमस्तुभ्यं सर्वोपद्रवनाशन । बालविघ्नविनाशाय पूजां गृह्ण सुरोत्तम' । तत श्रम् जम्भाय नम इति संपूज्य प्रणमेत् ओम् 'लम्भासुर महावीर सर्वशान्ति फलप्रद । रक्षस्व मम बलं त्वं पूजां गृह्ण यथा सुखम्' । ततो गृहं प्रविश्य भूतशयादिप्राणायासाङ्गन्यासाध्यपात्रादिकं कृत्वा घटं संस्थाप्य तत्र गणपति ध्यात्वा संपूज्य प्रणमेत् । श्रोम् 'सर्वविघ्नहरः श्रीमान् एक दन्तो गजाननः । षष्ठो गृहेऽर्चितः प्रौत्या शिशुं दीर्घायुषं कुरु' । एवं सूर्यादीत संपूज्य षष्ठीं ध्यायेत्। 'अभयवरदहस्तां कृष्णमार्जारसंस्था कनकरुचिरगात्रीं सर्वपुत्रैकधात्रीं सुरमुनिगणवन्द्यां दिव्यमाल्याम्बरायां वटविटपिविला सां मौनि षष्ठों महासाम्' अथवा 'द्विभुजां हेमगौराङ्गीं रत्नालङ्कारभूषिताम् । वरदाभयहस्ताञ्च शरच्चन्द्रनिभाननाम् । पौतवस्त्रपरीधानां पोनोन्नतपयोधराम् । अङ्कार्पितसुतां षष्ठीमम्बुजस्थां विचिन्तयेत्' । इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा मानसोपचारैः संपूज्य पुनर्ध्यात्वा घटस्थे जले एतत् पायम् श्रीम् षष्ठैत्र नम एवं गन्धपुष्पधूपदीपनैवेद्य वस्त्रादिभिः श्रेष्ठीं संपूज्य श्रम् 'गोर्खाः पुत्रा यथा स्कन्दः शिशुः संरक्षितस्त्वया । तथा मसाप्ययं बालो रक्ष्यतां षष्ठिके नमः' । इत्युच्चार्य ओम् षष्ठै नम इति त्रिः पूजयेत् इति भोजराजः । तत्र कत्यचिन्तामय स्मृतिः । 'जय देवि - जगन्मातर्जगदानन्दकारिणि । प्रसौद मम कल्याणि नमस्ते षटि देवि ते' | ओम् 'धात्त्रौ त्वं कार्त्तिकेयस्य षष्ठिषष्ठोति विश्रुता । दीर्घायु
For Private and Personal Use Only
.