________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७२
कृत्यतत्वम् ।
हनविसर्जने विनैव कार्य बौधायनः 'प्रतिमास्थानेष्वास्खम्नी नावाहनविसर्जने। सूतिकागृहस्थापनीय द्रव्याण्याह मार्कण्डेयपुराणम् 'अग्न्यम्बुपशुशून्ये च नियंपे सूतिकारहे। प्रदीपशस्त्र मुषलभूतिसर्षपवर्जिते। अनु प्रविश्य जातन्तु अपहत्यात्मसम्भवम। क्षणप्रसविनी बालं तत्रैवोत्सृजति हिन । सा जातहारिणी नाम सुघोरा पिशिताशना। तस्मात् संरक्षणं कार्यं यत्नतः सूतिकारहे'। पशुश्छाग: यपोऽपि अस्यैवोपस्थितत्वात्। पाझे पायर्स सर्पिषा मित्रं द्विजेभ्यो यः प्रयच्छति। ग्राहं तस्य न रक्षांसि धर्षयन्ति कदाचन । __अथ प्रयोगः। पुत्रे जाते षष्ठदिवसीयरात्री कृतनान: प्रदोषसमये सूतिकागृहे उपविश्य प्रामुखः खस्तिवाचन कृत्वा प्रोम् तत्सदित्युच्चार्य प्रोम् प्रोत्यादि प्रमुकगोषस्य मम अभिनवजातकुमारप्य संरक्षणकामः सूतिकागारटेवतापूजनमहं करिष्ये इति सङ्कल्प कत्वा सूतिकारहहारे तब क्षेत्रपालमावाद्य पूजयेत् ततो वटपत्रेषु माषभनाबलिं दद्यात्। एष माषभक्तबलि: प्रोम् क्षेत्रपालाय नमः इति दत्त्वा ओम् क्षेत्रपाल नमस्तुभ्य सर्वशान्तिफलप्रद। बालस्थ विघ्ननाशाय मम गृह्णन्त्विमं वलिम्' । एष माषमतबलि: ओम् भूतदैत्यपिशाचादिगन्धर्वयक्षराक्षसेभ्यो नमः। ओम् 'भूतदैत्यपिशाचाद्या गन्धर्वा यक्षराक्षसाः। शमं कुर्वन्तु ते सके मम गृहन्विमं बलिम्'। एष माषभक्तवलि: पोम् पूर्वादिस्वस्थानवासिभ्यो नमः श्रोम् पूर्वादिदिग्भागेषु स्वस्थानप्रतिवासिनः। 'शान्ति कुर्वन्तु ते सर्वे मम गृह्णन्विमं बलिम्। एष माषभक्तबलिः प्रोम् योगिनी डाकिनीभ्यो नमः। प्रोम 'नानारूपधराः सर्वा मातरो देवयोनयः । बालस्य विघ्ननाशाय मम ग्रह्णन्विमं बलिम्' । एष माषभक्तवलिः ओम् आदित्यादि
For Private and Personal Use Only