________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्यतत्वम्।
४७१
सतिलं गुड़संमिश्रमजल्बई मितं पयः। मार्कण्डेय वरं लब्धा पिबाम्यायुष्य हेतवे। ___ अथ सूतिकाषष्ठीपूजा। विष्णुधर्मोत्तरे ‘सूतिकावास. निलया जम्मदा नाम देवताः । तासां यागनिमित्तन्तु शुदि. जन्मनि कीर्तिता । षष्ठेऽति रात्री यागन्तु जन्मदानान्तु कारयेत्। रक्षणीया तथा षष्ठी निशां तत्र विशेषतः। रामजागरणं काय्यं जन्मदानां तथा बलिः'। रामेति सम्बोधनम् । प्रवाशौचमध्ये दोषाभावः। 'प्रशोचे तु समुत्पन्ने पुत्रजन्म यदा भवेत्। कर्जुस्ताकाली शुद्धिः पूर्वाशौचाहिशुध्वति' । इति प्रजापतिवचनात्। अत्र पुत्रजन्मेति श्रवणात् पितुरेवाशौचाभावः। कर्तुरिति पुस्त्वनिर्देशाञ्च कारयेदिति अन्यगोत्राभिप्रायेण तत्रादौ विनायकसहितगौर्यादिषोड़शमाटकापूजा कार्या। तब क्लत्यचिन्तामणौ व्यासः । 'निशि जागरणं कायं खङ्गो धार्थः समीपतः। आवाह्य पूजयेद्द वीं गणेशं मातरं गिरिम्'। देवी षष्ठों गिरिं मन्यानमन्दरं कृत्यचिन्तामणितमन्थानमन्दारोऽसीति मन्त्रलिङ्गात्। माननामान्याह गृहपरिशिष्टम्। 'गौरी पद्मा शची मेधा सावित्री विजया जया। टेवसेना स्वधा स्वाहा मातरो लोकमातरः। शान्तिः पुष्टि तिस्तुष्टिरात्मदेवतया सह। भादौ विनायकः पूज्यो अन्ते च कुलदेवता'। भविष्यपुराण 'पूज्याचित्रे तथा कार्या वरदाभयपाणयः। तत्र मातर इति सर्वासां विशेषणम्। अतएव एतत् पाद्यम् ओम् गौय्ये मात्रे मम इत्यादिप्रयोमः एता लोकमातरो ज्ञेयाः। अवएव लयोबहुत्वनिर्देशः। षटक्कत्तिकापूजा रुद्रधरताः। 'शिवा संभूतिनामा च कीर्तिः सबतिरेव च। अनसूया क्षमा चैव बड़ेता कृत्तिका मताः। एतासां पूजनं घटे जले वा आवा.
For Private and Personal Use Only