SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्त्वम्। १३८ स्थाच्छीलवर्जिता' अतएव। अनपत्यस्य गत्यभावस्तत्रैवोक्षा यथा। 'अनपत्यस्य लोकेषु गतिः का च न विद्यते'। भविप्योत्तरे 'कन्याञ्चैवानपत्यानां ददतां गतिमुत्तमाम्'। अनपत्यानामनपत्येभ्यः प्रकृष्टां गतिं जानौयादिति शेषः । विष्णुप्रीत्यर्थमपि कन्या दीयते 'देयानि विप्रमुख्येभ्यो मधुसूदनतुष्टये। इति वामनपुराणेन सामान्यतोऽभिधानात् विष्णुपुराणच 'विशिष्टफलदा कन्या निष्कामानाञ्च मुक्तिदा'। मनुः । 'येन येन हि भावेन यहानं संप्रयच्छति। तेन तेन हि भावेन प्राप्नोति प्रतिपूजितः'। येन येन हि भावेन सात्विकराजसतामसान्यतमेन तेन तेन हि भावेन देवमानुषपशभावेन। यमः 'परञ्चानुपहत्ये ह दानं दद्याहिचक्षणः । सुखोड़वं शुभोदकं प्रेत्यैव लभते फलम्'। इत्येतयोर्दानमावे यहाटनिष्ठं फलं यच्च कन्यादाने प्रागुतं दाटनिष्ठं फलं तदोत्सर्गिकं किन्तु तत्पिनादिनिष्ठमपि कल्पाते। 'ततश्चाद्द श्य पितरं ब्राह्मणेभ्यो ददौ धनम्' इति अयोध्याकाण्डे । 'रत्नवस्त्रमहीयानसर्वभोगादिकं वसु। विभवे सति विप्रेभ्यो योऽस्मा. नुद्दिश्य दास्यति' । इति विष्णुपुराणीयपिटगीतायाञ्च पिटनिष्ठफलजनकत्वाभिधानात् तदीयन्तु कन्यादि तदर्थ देयमाह आपस्तम्बः 'अन्तेवास्यर्थीस्तदर्थेषु धर्मकत्येष्वेव योजयेत् दुहिता वेति। तदर्थेषु मासिकादिना तद्भोगाथं धर्मकत्ये वेवे. व्यदृष्टार्थमिति' अतएव व्यास:। 'आयामशतलब्धस्य प्राणेभ्योऽपि गरीयसः । एकैव गतिरर्थस्य दानमन्या विपत्तयः' एवञ्च पिनादिनारधदेवराहपुष्करिण्यादि तहनस्वामिना तदर्थ देयं तदाह विवादरत्नाकरे कात्यायन: 'सुस्थेनातन वा दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सतो नात्र संशयः' । एवञ्च मुमुर्ष दत्तस्य यहानोपसर्गत्वाभिधान For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy