________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्त्वम्।
२२७
अथ भुक्तिखत्वापवादः। वृहस्पतिः। 'भुक्ति स्वैपुरुषी सिडेदपरेषां न संशयः। अनिवृत्ते सपिण्ड त्वे सकुल्यानां न सिद्यति। अस्वामिना च यङ्गत ग्राहक्षेत्रापणादिकम् । मुहहन्धुमकुल्यस्य न तद्भोगेन होयते। विवाह्यश्रोत्रिय क्त राजामात्यै स्तथैव च। सुदीर्घणापि कालेन तेषां तत्त न सिद्धाति' । आपणो विक्रयस्थानं विवाह्यो जामाता।
अथ युक्तिः। नारदः । 'उल्काहस्तोऽग्निदो शेयः शस्त्रपाणिश्च वातकः। केशाकशि गृहीतश्च युगपत्पारदारिकः । कुहालपाणिविज्ञयः सेतुभेत्ता समौ पगः' । तथा। 'कुठारहस्तश्च वनच्छेत्ता प्रकीर्तितः। प्रत्यक्ष चिन्हैर्विन्ने यो दण्डपारुष्य. कवरः। असाक्षिप्रत्यया ह्येते पारुष्य तु परीक्षणम्'। प्रत्यक्षचिह्नः रुधिराक्त खङ्गादिभिः । पारुष्थे वाक्पारुष्थे। शङ्खः 'लोप्तहस्तश्च चौरः' इति नारदः। 'अभोक्षा' देश्यमानोऽपि प्रतिहन्यान्न तहचः । त्रिचतुःपञ्चतत्वो वा परतोऽथं तमा. वहेत्' । बदा धनिकेनाधर्मिकस्त्रिचतुःपञ्च क्लत्वो वा त्वं मे ऋणं धारयमोति पुन: पुनर्देश्यमानोऽपि न तहाक्वं प्रति हन्ति तदोत्तरकालमनेनाभ्युपगतोऽयमर्थ इत्यवधाय॑ तमर्थमृणि काय दापयेदित्यर्थः ।
अश्व शपथः । नारदः। 'युक्तिष्वप्यवसबासु शपथैरेनमर्दयेत्। अर्थ कालबलापेक्षमग्न्यम्बुसुक्कतादिभिः' । एनं विचार्यमाणमर्थम् अर्दयेत् पोड़येविण येदित्यर्थः । अर्थस्य विवादास्पदस्य बलं वह्वल्पभाव: कालस्य च बलं पुण्यापुण्यत्वं तदपेक्षं यथा स्यादित्यर्थः । दुर्वाकरत्वस्य पुत्वादिस्पर्शस्य चाग्रे दर्शनीयत्वात् । अत्र मयैतत् कृतं नवेति प्रतिज्ञामुच्चार्य अग्नौ जले वा हस्त प्रक्षिपेत् । एतन्मिथ्यात्वे मम सुक्रतं नश्येदिति वा ब्रूयात्। नतु अग्निपरीचां जलपरीचां वा
For Private and Personal Use Only